पृष्ठम्:शिवलीलार्णवः.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०
• शिवलीलार्णवे


परिमितपयसः प्रशान्तघोषाः परिगणनीयतटिन्नटीविलासाः ।
यदि सलिलमुचोऽपि ते बभूवुः किमिव हि विश्वसिमः स्थिरं जगत्याम् ॥ ७२ ॥
अजनिपत हि येऽभिनन्दनीयाः स्तनिततटिज्जलमेघमारुताद्याः ।
शरदि तनुमतां त एव निन्द्या ननु समयानुगुणा गुणाः प्रजानाम् ॥ ७३ ||
शिशिरितमवनीतलं समृद्धं विपिनमपूरिपताशया जलानाम् ।
विरमति जलदेऽपि कस्य हानिः परमिह केचन चातकाः प्रनष्टाः ॥ ७४ ॥
क्षितितलमभिपूर्य वारिपूरैः किसलयिता विरचय्य वृक्षजातीः ।
किमपि फलमनाप्य नष्टमभैः फलभुगचं पुनराविरास कालः ॥ ७५ ॥
घनतिमिरमुखादनेन मुक्ताववतरतैव यदर्कशीतभानू ।
तत इव शरकोरकापदेशाद् दिशि दिशि कीर्तिरनेहसो जजृम्भे ॥ ७६ ॥
कथमपि परिभूय मेघबन्धं कियदिव किन्दलिते सुधामयूखे ।
अलिकलभमुखेन हर्षवार्त्ता व्यचलवोत्पलिनीकुमुद्धतीनाम् ॥ ७७ ॥
अतिचिततमवर्तताम्बुसत्रं सलिलमुचां शरड़ा निवारितं तत् ।
उद्भवदियमेव कीर्तिरस्याः किमिव यशोऽन्यद तिमसभङ्गात् ॥ ७८ ॥
विरमति सति दुर्दिनेऽर्कचन्द्रावनुभवताभवमुददाताम् ।
गगनमपि निरीक्ष्य निष्कलङ्कं कियदिव हन्त शरीरिणोऽभ्यनन्दन् ॥ ७९ ॥
मधुरविमलवारि मत्तभृङ्गं परिणतशालि पराप्त कलेशम् ।
किसलयितवनं समोष्णशीतं क्षितितलमेव दिवोऽपि भोग्यगासीत् ॥ ८० ॥
कणिशकबलनोपजातगर्वाः कलनिनदोपहृतामृताः शुकौधाः ।
समजनिपत सङ्घतश्चरन्तो मदनविसारितवागुरा इवाभ्रे ॥ ८१ ॥
प्रभवति नलिनी प्रसेदुरापो विमलतरा विललास चन्द्रिकेति ।
जहपुरतितरां जना यदेषा विरहिजनस्य विपत्परम्परासीत् ॥ ८२ ||
सविधगतपचेळिमेक्षुपर्वप्रसृमरमौक्तिफपात कान्दिशीकाः ।
दिशि दिशि शुकशारिका अधावन् परि परिशालियवाप्रियङ्गुदेशान् ॥ ८३ ॥

१. अलिकलभमुखन चमरश्रेष्ठमुखेन २ लक्षणेत्यम्भूताख्याति (१४९०) लक्षणे क
मैप्रवचनीयः परिः. ३. पारंगता: शालियवप्रियज्ञवो धान्यविशेषा येषु ते परिशालियवप्रिय-
द्भवः ते च ते देशाश्चेति तथा तान्.