पृष्ठम्:शिवलीलार्णवः.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
शिवलीलार्णवे


इति प्रियाया हृदयङ्गमं वचो निपीय देवो निभृतेन चेतसा।
जगाम सद्यः शरणं पुरोधसं स च स्मृतः सन्निदघे तपोधनः ॥ ६६ ॥ .
तमर्ध्यपाद्यादिकया सपर्यया सभाजयन्तौ प्रणिपत्य तावुभौ ।
निवेश्य पीठे नवरत्ननिर्मिते निषेदतुस्तत्सविधे तदाज्ञया ॥ ६७ ॥
कृताञ्जलिं पार्थिवमग्रतस्थितं तथाविधां काञ्चनमालिकामपि ।
दृशानुगृह्णन् करुणार्द्रया मुनिर्गिरं प्रभावानुगुणामुदाहरत् ॥ ६८ ॥
महत् किलेदं शिवयोगिनां कुलं न यत्र शक्यं जनितुं पृथग्जनैः ।
तदत्र मीमांसितमद्भुतं त्वया श्रुतस्य शीलस्य कुलस्य चोचितम् ॥ ६९ ॥
प्रवृत्तिधर्मे कतिचित् क्वचिद्विदुर्निवृत्तिधर्मः सुतरामगोचरः ।
अमुं किलार्थं विमृशन्त आसते महर्षयो ब्रह्मसदस्यहर्निशम् ॥ ७० ॥
न नित्यनैमित्तिककर्मशीलता कदापि नैष्कर्म्यविरोधमर्हति ।
पतेदिमां प्रत्युत सन्त्यजन्निति स्मरन्ति शिष्टाः स्वयमाचरन्ति च ॥ ७१ ॥
ऋणार्थवादैरधिगत्य नित्यतामपत्यवेदाध्यनाग्निकर्मसु ।
समं प्रवृत्ता गृहिणस्तपोधना निवृत्तिनिष्ठा अपि गौतमादयः ॥ ७२ ॥
रहस्यमप्यत्र चिराय गोषितं तवोपदेश्यं हृदि तात ! वर्त्तते ।
समाधिनिर्धूतमलेन चेतसा गृहाण कालोऽयमुपस्थितः शुभः ।। ७३ ।।
इयं हि पत्नी भवतः पुरा चिरागदुपास्त देवीमिह मीनलोचनाम् |
जगज्जनन्या जननी भवेयमित्यपि प्रपेदे वरमन्यदुर्लभम् ॥ ७४ ॥
पतिस्त्वमस्यै शिवयैव कल्पितः समुल्लिखन्त्यावतरं निजं क्षितौ ।
इदं तु चिन्त्यं निपुणं कथं पुनः परात्परं वस्तु तदाविरस्त्विति ।। ७५ ।।
क्रियाबतामग्निमुपाश्रिता सती ददाति या नैकविधान् मनोरथान् ।
अतोऽद्य वैतानिकहव्यवाहनादुद्वेतु सति प्रतिभाति भूयसा ॥ ७६ ॥
इतीरिते तेन विनेदुरुच्चकैरनाहता दुन्दुभयो दिवौकसाम् ।
नृपस्य देव्या अपि दक्षिणेतरे विलोचने प्रास्फुरतां च तत्क्षणम् ॥ ७७ ॥
प्रदक्षिणीकृत्य स विन्ध्यमर्दनं पतिः क्षितेः काञ्चनमालया समम् ।
प्रणम्य रोमाञ्चितविग्रहोऽभवत् प्रमोदबाष्पस्थगिताभिरुक्तिभिः ॥ ७८ ॥
क्व सा चिदानन्दमयी जगत्प्रसूः क्व किम्पचानौ भगवन्निमौ जनौ ।
अहो भवत्पादरजःप्रमार्जनप्रभावसम्पत्परिपाक ईदृशः ॥ ७९ ॥