पृष्ठम्:वेदान्तसारः.djvu/४६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२२
वेदान्तसारः
पुटसंख्या
बुद्धयथेः पादवत् २७८
ब्रह्मदृष्टिरुत्कर्षात् ३६९
ब्राह्मण जैमिनिः ४०३
भाक्तं वानात्मवित्वात् २४२
भावं जैमिनिः ४०६
भाव तु बादरायण: १०६
भावशब्दाच्च ३४८
भावे चोपलब्धेः १४९
भावे जाग्रद्वत् ४०८
भूतादिपादव्यपदेशः ५१
भूतेषु तच्छूतेः ३७९
भूमा संप्रसादात् ८५
भूम्रः क्रतुवत् ३३०
भेदव्यपदेशाच्च ३८
भेदव्यपदेशाच्चान्यः ४४
मेदव्यपदेशात् ८४
भेदश्रुतेर्वलक्षण्याच्च ३८
भेदादिति चेन्न ४४
भेदव्यपदेशात् ८४
भेदश्रुतेर्वैलक्षण्याच्च २३१
भेदादिति चेन्न २६३
भेदान्नेति चेत् २८६
भोक्त्रापतेरविभागः १४७
भोगमात्रसाम्य ४१२
भोगेन त्वितरे ३७६
मध्वादिष्वसंभवाद् १०५
मन्त्रवर्णात् २१७
मन्त्रादिवद्वा ३३०
पुटसंख्या
महद्दीर्घवद्वा १६९
महद्वच १२०
मांसादिभौमं यथा २३३
मान्त्रवर्णिकमेव च ३७
मायामात्रं तु कात्स्न्येन २५६
मुक्तः प्रतिज्ञानात् ४०१
मुक्तोपसृप्यव्यपदेशात् ८३
मुग्धेऽर्धसंपत्ति २६१
मौनवदितरेषाम् ३६२
यत्रकाग्रता तत्र ३७१
यथा च तक्षोभयधा २१४
यथा च प्राणादिः १५२
यदेव विद्ययेति हि ३७५
यावदधिकारम् ३०९
यावदात्मभावित्वात् २०९
यावद्विकारं तु १९४
योगिनः प्रति स्मर्येते ३८९
योनिश्च हि गीयते १३७
योनेः शरीरम् २५४
रचनानुपपत्तेश्च १६४
रश्म्यनुसारी ३८६
रूपादिमत्वाच १७३
रूपोपन्यासाश्च ७६
रेत:सिग्योगोऽथ २५३
लिङ्गभूयत्वात्तत् ३२१