पृष्ठम्:वेदान्तसारः.djvu/४०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१, २]
३६७
चतुर्थाध्याये प्रथमः पादः

लिङ्गं स्सृतिः । "मां ध्यायन्त उपासते | तेषामहं समुद्धर्ता" "तद्रूपप्रत्यये चैका संततिश्चान्यनिःस्पृहा । तद्ध्यानम् इत्यादिस्सृतेश्च ॥

आत्मत्वोपासनाधिकरणम् २

आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥ ३ ॥

यद्यपि "अधिकं तु मेदनिर्देशात्" "अधिकोपदेशात्" इत्यादिषु प्रत्यगात्मनोऽर्थान्तस्त्वं ब्रह्मणः प्रतिपादितम्; तथाप्युपासिता "अहं ब्रह्मास्मि" इत्येवोसीत | यतः पूर्वे उपासितारः "त्वं वा अहमस्मि भगवो देवते, अहं वै त्वमसि भगवो देवते" इत्यात्मेत्येवोपगच्छन्ति । उपासितुरर्थान्तरभूतमपि ब्रह्म तानुपासितॄन् स्वात्मभूतं ग्राहयन्ति

'Inferential mark' means Smrti texts. 'Who, with uninterrupted thought, meditate upon me. I lift them up'(Bhag. GI.XII-7). 'The meditation is the peerless and continued representation of that Form without least desire in anything else' (Vis. Pu VI-7-91).

ATMATVOPAASANAADHIKARANA 2

3. Atmetitupagacchanti graahayanti ca

But as the Self; thus the wise approach Him and the texts make them apprehend in that way.

In the Sutras II-1-22 & III-4-8 is explained that the Brahman, is other than the individual Self. Even then the person, engaged in the meditation should meditate upon Him as, ' I am the Brahman '. Because the wise of olden times acknowledged thus-'Then I am, indeed, thou, holy divinity and thou art me'. Thus the devotees acknowledged Him as their Self. The Brahman is no doubt other than the individual selves. But the scriptures reveal Him as being the Self