पृष्ठम्:वेदान्तसारः.djvu/३६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२२]
अधि.
वेदान्तसारः


विधीयते । प्रकरणाद्धि वाक्यं बलीयः । तदपि “श्रुतिलिङ्ग" इत्यादिनोक्तम् ॥

पूर्वविकल्पाधिकरणम् २०

पूर्वविकल्पः प्रकरणात्स्यात्क्रिया मानसवत् ॥ ४४ ॥

"1"मनश्चितो वाकूचितः प्राणचितः" इत्यादिसांपादिकाग्नीनाम्' "असद्वा इदमग्र आसीत् इत्यादेिना पूर्वप्रकृतेष्टकचिताग्निशेषिभूत-

which contain specific indications, have a greater proving power, than the context. This also has been stated in the Pur. Mim. Su. III-3-14).

PURVAVIKALPAADHIKARANA 20

44.Purvavikalpa prakaranaat yaatkriyaamaanasavat

There is option with regard to what precedes, on account of the context; and hence it is an action, as in the case of the Maanasagraha. In the text, 'Built of mind, built of speech, built of Praana (Agnirahasya of Vajasaneyins), are mentioned the metaphorical representations of the fire. These have to be connected with the sacrifices, which are of the nature

1मनश्र्श्वीयते इत्यर्थे ' कर्मण्यग्न्याख्यायाम् ' इति क्विपि नेिष्पन्नां मनश्चिदादय शब्दाः । अतो मनश्चित इत्यादयो बहुवचनान्ता इतेिं बोध्यम् ।

2सांपादिकाग्नीनामितेि ; संपादिताग्निनामित्यर्थः । संपादमर्हतीत्यर्थे तदर्हतीति ठकिः रूपमिति बोध्यम्


3 Agnirahasya is represented by the 10 th chapter of the Satapathabraahmana of the Vajasaneya school following the Maadhyamdine recension (Printed and Published by Dr. A. Weber. Berlin 1855). The Agnirahasyopanisad printed and published In Grantha character with Rangaraamaanujaa's commentary at Kumbakonam, is a summary of the 4 th section of the 10 th chapter, said above.