पृष्ठम्:वेदान्तकल्पतरुः.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५७
शास्त्रयेनित्वाधिकरणम् ।

णन न्याया वादकपदायशुइटयः शघापयागस्तु व्यक्त. । उक्तमथ प्रमाण यतीति । प्रचायं* भाप्यविभाग: । महत्त इत्यारभ्य ब्रहमेत्यन्तेन नि:श्व सित्युत्या विभुत्वहेतूपकृतया ब्रह्मकार्यं वेद इत्युक्तम् । न हीदृशस्येत्या रभ्यास्तीत्यन्तेन व्यतिरेकमुखेन सर्वज्ञत्वप्रतिज्ञा । यदित्यादिना लेने के इत्यन्तेन व्यारुित्तेति । विस्तरत्वं शास्त्रविशेषणं व्यायनुपयेगाद् व्यर्थ मित्याशङ्क महाविषयत्वाद्वेदस्य ब्रह्मज्ञानेन तुल्यविषयत्वभ्रमनिवृत्ति: प्रये जनर्मित्याह विस्तरार्थमिति । यस्मादित्यस्य तस्येत्यनेन व्यवहितेन संबन्धमाह चेदस्येति । इदमिहानुमानम् । ब्रह्म वेदविषयादधिकविषयज्ञ ७३ । ९ तत्कर्तृत्वाद्यो यद्वाक्यप्रमाणकर्ता स तद्विषयादधिकविषयज्ञो यया पाणि निरिति । सर्वावभासकवेदकर्तृत्वेन पक्षधर्मताब्बलात्सर्वज्ञत्वसिटुिरिति । यद्वा ऽयं घट एतदन्यासर्ववित्कर्तृकत्वानधिकरणैतदन्यावेदत्वानधिकर रणासकर्तकान्य: घटत्वाद् घटान्तरवदिति । ईक्षणादिप्रयत्रापेक्षणादप्रयत्रशब्द सैाकर्यापेक्ष इत्याह ईषदिति । अधुना पूर्वपन्नम् आशङ्कय निराक्रियते । कर्तृमत्वेन वेदस्य सापेक्षतत्वं वदन् प्रष्टव्यः । सापेक्षता किं पुरुषनिर्वत्र्यत्व माचादभिनवानुपूर्वििवरचनाद्वा मानान्तरोपनव्धार्थविषयवचनरचनाद्वा क्रति पयकालविरचित्तसर्वसंप्रदायस्य वेदस्यैक्रपुरुषान्निःसरणाद्वा । नाद्यस्तवापि संमत्तत्वादित्याह ये ऽपि तावदिति । व्यक्तिरभिव्यक्ति: । द्वितीये क्रमान्यत्वमाचमभिनवत्वं विसदृशक्रमत्वं वा । आद्यो भवद्भिरप्यङ्गीकृत : । चरमस्तु नास्माभिरपि स्वीकृत इत्याह तस्मान्नृत्तेति । तृतीयस्त्वनभ्यु पगमनिरस्त इत्याह वैयासिकं त्विति । अनुवर्तमाना आचतत्तइत्यनु यङ्गः । ननु विवर्त्तत्वे वेदान्तानां यादृच्छिक्रत्वा पात्र क्रमनियम: स्यात् चाह यथा हीति । सर्वज्ञस्य सर्वगतेब्रह्मणे नेपाध्यायवत् क्रमानुरेथे। युक्त इति । तचाह यथात्रेतिं । ७४

मन्त्रो हीन: स्वरते वर्णता वा मिथ्याप्रयुक्तो न तदर्यमाह ।

स वाग्वजो यजमानं हिनस्ति यथेन्द्रशचुः स्वरता ऽपराथात् ॥ इति प्रयते ।


प्राणिनीयशिदतायाम् । + कालरचिते इति २ पुः ।