पृष्ठम्:वेदान्तकल्पतरुः.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९
ब्रह्मलक्षणाग्रन्थः ।

कृत्वा प्रवर्तनं कृत्वा चिन्ता सा चाभ्यपगमवाद इति । सजातीयविजातीय ट्रव्याद्व्यावृत्तिप्रयेजना धर्मा लतणं नाम । तदिह परिदृश्यमानं जगदेब लवणं ब्रह्मण उत्त नित्यशुद्धत्वादिस्वरूपमिति विकल्य नाद्य इत्युत्ते द्विर्ती यमाशङ्कयाह न चेति । ननु लाकाऽसिद्धमपि वेदेन ज्ञाप्यतामत आह एवं चति । न जगट् ब्रह्मलक्षणं किं तु तत्प्रति कारणत्वं तच्च जीवाविद्या- विषयीकृत्तस्य धर्म इत्युपलक्षणमुपपादयत्ति मा भूदिति । तादात्म्ये नेति ऐक्येन । ततेो भेदेन तद्धमेतयेति । तद्द्वत्पत्त्या त्वितेि । तदुत्यत्रत्वेन जगत्स्वकारणं लतयति ज्ञापयत्ति कारणत्वं तु लतणमि इत्यन्यपदार्था यदि विशेषरूपेण विवच्यते तर्हि जन्मार्दी अस्येति निर्देशे गौरवं स्यात्तन्मा भूदिति सामान्यविवन्तया नपुंसकप्रयेाणः सूचे कृत: । तचः नपुंसकैक्रवचनप्रयेगाई समाहारमाहेत्याह लाघवायेति ।

युत्तीरविशदा: काश्चिद्भाष्याणि विषमाणि च ।
वाचस्पत्युक्तभावानि पटदशे विभजामहे ॥

गणत्वेन संविज्ञानं यस्मिन्समासे स त्येत: । सर्वस्य विशेषणत्वे समासा वस्त्वात् दिस्तचा जन्मन इति । पुत्या वा कथमयुक्तं निमित्त आह ) । २० नानादे: संसारस्यादिजेन्माच्यते किं तहेि प्रतिवस्त् हि जन्मंवादिरिति । इदम: संनिहितावचनत्वात्प्रत्यक्षमावपरामशित्वमाशङ्कय| । सर्वस्य जगता न शादेरनादित्वात्तचारु षष्ठोति । वियदधिकरणतान्यायात्तस्याप्य "**स्ति जन्मा जगता जन्मादेर्वा ब्रह्मासम्बन्धात्र नत्रणत्वमित्या शङ्कयाह यत इति । व्याख्यातमेत्तदधस्तात् । एवं सूचयदानि व्याख्याय प्रय मसूचाद् ब्रह्मपदानुषङ्गण तच्छब्दाध्याहारेण च वाक्यार्थमाहं अस्य जगत


द्रव्यादिति नास्ति १-५ पु + ब्रचलनचणमित् ि३-५ पु- णा | परामर्शत्वमयुक्तमित्याशङ्गेति ३ पु. पा । तत्रापीति ५ पु. या “ ट्टस्य ६४ । १ः व्या . मू* अ• २ षा' ३ मू. ९ ।