पृष्ठम्:वेदान्तकल्पतरुः.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०
आग्नेयादीनां समुदितानां तन्त्रेण स्वर्गफलकत्वाधिकरणम् ।

प्रामे उच्यते । । अस्मिन्कालाङ्गविधिसंशये कालेा विधेयः स्यात् । कुत: । अस्य वाक्यस्य कालप्रधानत्वात् । यदि कर्मविधिरेव स्यात् तर्हि रूपेण द्रव्यदेवतेन भाव्यम् । न चेह देवतारूपमस्ति । अथाव्यक्तत्वेनेटिादिष्विव सैमिकी देवता ऽतिदेशेन प्राप्यत्त त्तर्हि सेमेापि प्राप्येतेति सेमेनेत्ति व्यर्थे स्यादत्त: सेमियागप्रत्यभिज्ञार्थमेव त्वत् । प्रत्यभिज्ञाने च न विधिसम्भव बृहस्पतिसवस्तु वाजपेयप्रकरणे श्रुत्तस्तच प्रकरणान्तरन्याधात् कर्मान्तरमेव विधीयते । नामष्यमपि यजिपरतन्त्रतया न प्रत्यभिज्ञापकं किं तु त्वेव धर्मलक्षणया वर्तते । अत्ता नाम्नैव प्रसिद्धबृहस्पतिसवधर्माणां प्रपित्तत्वा

यथा ऽऽग्नेयादीनामिति । एकादशे चिन्तितम्-प्रयेाज- ४९ । ५६ नाभिसंबन्धात् पृथकं तत्तः स्यादैककम्यैमेकशब्टाभिसंयेगात् । आग्नेया दिषु संशयः किं तन्त्रमेषां फलमुत्त भदेनेति । तच परस्परनिरपेतैरुत्पत्ति विधिभिर्विहितानां प्रधानानां पृथकुफलाकाङ्कत्वात्तत्संनिधै। यूयमाणं फल्नं भेदेनाभिसंबध्यते । त्वत: प्रतिप्रधानं फलभेद इति प्राप्रे राट्टान्त: । यदा

  • कर्म । ऐककम्यैमेझफलत्वमित्यर्थः ! कुत:| । प्रयेजनेन समुचित्तानां संघ

न्धाद्धेतेः । स एव कुत: । एकशब्दाभिसंयेगात् । दर्शपूर्णमासशब्देन । समुदायवाचिना निट्टिश्य फलेन विधीयन्ते आग्नेयादय : । यथा ग्रामेणादपा खेय इति समुदायशब्दनिद्वैशात् समुदितै: पुंभिरुदपान: खन्यते न प्रति रुषं कूपभेद: एवमिहापि । ननु गणायानुलेपयनमित्यादैौ समुदायशब्दनिर्टि मप्यनुलेपनादि प्रतिपुरूषमावत्ते तद्वत् किं न स्यात् । नेति वदाम । युक्तमनुलेपनादेः संस्कारत्वाट् दृष्टार्यत्वाच्च प्रतिसंस्कार्यमावृत्तिरिंड् फलमु ट्टिश्य विधीयमानानामुपादीयमानानामेवाग्नेयादीनां विवक्षितत्तं साहित्यमिति

संग्रहे जिज्ञासये: फलादिभेदं निर्दूिश्य विभजने ज्ञानयेास्त त्कथनमयुक्तमित्याशङ्का जिज्ञासाया इति । इच्छाया ज्ञानपरार्थीन-


$ तच्छब्दा नास्ति ३ पु । २३