पृष्ठम्:वेदान्तकल्पतरुः.pdf/६४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वेदान्तसूत्रेषु निर्दिष्टा ऋषयः तचमघटित सूत्राणि तत्सद्य च ।

= = = अ• घर स आत्रेयः (१) १ स्वामिनः फलश्रुतेरित्ययः • ३ ४ ४४ १ ४ ३२ अश्मरय्यः ( १ ) १ प्रतिज्ञा सिलिं ङ्गमित्याश्मरथ्यः औडुलोमिः (३) १ आर्विज्यमित्यैङलेमि तस्मै हि परिक्रीयते -. ३ ४ 8५ २ उत्क्रप्तिप्यत एवंभावदर्थेrडुलेमिः १ ५ ३ चित तन्मात्रेण तत्मकत्वादत्यैrडुलोमिः काष्र्णाजिनिः (१) १ चरणदिति चेत्रोपलक्षणति काष्र्णाजिनिः .. ३ १ ७ काशकृत्स्नः (१) १ अबुस्थितेरिति काशकृत्स्नः जैमिनिः (१०) १५ अन्यार्थं तु जैमिनिः प्रश्नव्याख्यनाभ्यामपि चैवमेके १ ४ १८ २ तदुतस्य सु नरसद्भावे जैमिनेऽपि नियमात्तदूपाभावेभ्य: ३ ४ ४० ३ श्चम जैमिनि रस एव ४ परं जैमिनिर्मुख्यत्वस ५ घरमश जैमिनिवेदन चायघदति हि १८ ६ बदलेण जैमिनिरुपन्यासादिभ्यः । ७ मध्यदिष्वसंभवनधिकारं जैमिनिः ३१ ८ शेपवतुपुरुषार्थोंवादो यथा ऽन्येष्विति जैमिनिः ३ ४ २ ही संपत्तेरिति जैमिनिस्तथा हि दर्शयति .. १ २ ३१ • सक्षदधिरोधं जैमिनिः . 80 ४ ३ १२ 11A