पृष्ठम्:वेदान्तकल्पतरुः.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१
आत्मनेा विषयत्वम् । तत्त्वज्ञानस्याऽविद्यानिवर्तकत्वम् ।
ग्यत्वापतिर्न कर्मत्वमता न कर्मक्रकर्तृत्वविरोध इत्युपसंहारव्याजेनाहं तस्मा

दिति । स्वप्रकाशे यावत्सत्वं प्रकाशनानारोप इति पक्ष: पूर्वपूर्वाध्यासव स्यस्यादतांदत्यादिना । अपरोक्षतत्वाऽभावश्चाप्रायमानता त्वादिति द्वै हेतू वक्ति नभेा होति । वायुः स्पर्शनप्रत्यक्ष इति पक्ष द्वितीय एव हेतु: । दु:खाकरेति वस्तुवृतेनादु:खिनं टु:खिनं करोती त्यर्थः । वस्तुस्वरूपं च तदवधारणं चेति कर्मधारयमभिप्रेत्याभिव्यक्त स्वरूपज्ञानम्माह चिदात्मरूपामिति ।

निरुपद्रवभूतार्थेति । भावनाकर्षद्विशदाभं सर्वविषयं ज्ञानं. २५ । १६

मुत्पद्यते तेन विधीकृतस्य निरुपद्रवपरमार्थस्वभावस्य संस्कारबलाद सातिशयमेव कायें जनयति कथं सर्वविषयज्ञानलाभ इति शङ्कामपाकर्तु मयत्रवत्वे ऽपीत्युक्तम् । लङ्घनाभ्यासे हि ये युगमाचदेशलड़ने प्रयत्रस्त्तते। ऽधिका द्वियुगटेशल्नङ्कने ऽपेच्यते । नैरात्म्यादितत्त्वविषयप्रत्ययाभ्यासे तु यादृश: प्रयमप्रत्ययेत्यादे प्रयत्नः तादृश एव द्वितीयादावपि वैशद्याधिक्यं च दृश्यते । तच्च निरतिशयं भवितुमर्हति । यच हि ये ऽभ्यास: कार्यात्क ऽनपेक्षत्वे ऽपि बुटेस्तत्यदतपातित्वेनेदयानिरतिशयेत्कर्षसिद्विश्चेत्यर्थः ।

त्मेत्तमित्यादिभाष्यस्याध्यस्थ लेनाकव्यवहार इति भाष्येण पैनस्तयः

माशङ्काह यदुक्तांमेतेि । प्रमाकरणानि प्रमाणानि नाऽविद्यावन्तं प्रेरकत्वे - 29 । १९ नाश्रयन्त्यनुययेोगादित्यादेतेपाभिप्रायमाह तत्त्वपरिच्छेदे हीति । विरे धाभिप्रायमाह नाऽऽविद्यावन्तमिति । अहमभिमानहीनस्येति भाघ्यपद