पृष्ठम्:वेदान्तकल्पतरुः.pdf/६२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वेदान्तसूत्रपाठे ऽक्षरक्रमानुसारी ।

- झ. पा स. अधि. अंशतत्वादिति चेन्नधृदिकारिणां प्रतीतेः ३ १ ६ १

  • अंश नानाव्यपदेशादन्यथा चापि

दशकितबदित्वभधीयत एके ••• ३ ३ ४३ १७ अकरणत्वाच्च न दोषस्तथा हि दर्शयति २ ४ ११५

  • अक्षरधियां त्ववरोधः सामान्यतद्भाव

भ्यामैपसदयत्तदुक्तम् ८. ३ ३ ३३ २०

  • दरमम्बरान्तधृतः १ ३ १० ३
  • अग्निहोत्रादि तु तत्कार्ययैव तद्दर्शनात् ४ १ १६ १२

अग्न्यादितिश्रुतेरिति चेन्न भाक्तत्वात् ३ १ ४ १

  • अङ्गावबद्ध स्तु' न शाखासु हि प्रतिवेदम् ३ ३ ५५ ३१९

अङ्गत्वTऽनुपपत्तेश्च

  • श्रद्धेषु यथाश्रयभावः •w« ३ ३ ६१ ३६

अचलत्वं चापश्यम् ४ १

  • श्रेणवश्च

» अणश्च २ ४ १३ ६ अत एव च नित्यम् २ १ ३ २६ & ४ २ अत एव च सर्वाण्यनु

  • अत एव चाग्नीन्धनादनपेक्षा •• ३ ४ २५ ५

अत चानन्याधिपतिः ४ ४ & ४ एव +


  • अत्र सपुष्पीचन्दानि स्थूलतरर्मुद्रितानि तत्तदधिकरणgधानसूत्राणि तच्चिदान

हनि च गुण्मूत्राणीति बेध्यम् । ९ अबबद्धात्विति एशियाटिक्-सप्ताइटी-कलकत्ता-मुदितभासतोपुस्तकपाठः। उप रिततस्तु तन्मुद्रितभाष्यपुस्तकस्यः ।