पृष्ठम्:वेदान्तकल्पतरुः.pdf/६११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५५३
भावाधिकरणाम् ।

त्यर्थः । मनभेदमाचादनेकधाभावं निषेधति शरीरेन्द्रियेति । परैः ७५६।७ संघदेन भे।गर्थेह्यनेकधाभावः न च मनः परेहूंश्यत इति न पुष्कलभंग इत्यर्थः । यदुक्तमविद्यमानेनानेकधाभावेन भूमविद्यास्तुतिरिति तचह । न चेति । भूमविद्योपक्रमे प्राणे व आशया भूयानिति सूचात्मविद्या विद्यते सत्फलमनेकधाभावे भूमविद्यायामपि प्रशंसार्थमुच्यतइत्यर्थं संभवे ऽनर्थकं स्तुतिमात्रं न युक्तमित्यर्थः । चच धनर्धर इत्युक्तं खङ्गः द्यन्ययेगे न धार्यते एवमचापि यस्य हि प्राप्तिः पाक्षिकी विशेळ्ये तद्विशेषणसम्बन्धव्यवच्छेदकः स्वस्य विशेष्यान्वयमाचं गमयेद्यथा धनु धुरत्वं न हि चेच. धनुर्दधान एष वर्तते प्रकृते तु मनसैतान् कामान् पश्यन् रमसइत्यच कामभे।गेषु नित्यgनत्वान्मनसस्तदनुघादेन परिसंख्यविधिष्घिन्ययेगनिवृत्यर्थंमाह न चायोगेति । दृष्टान्तं विभ- जते द्वादशाहस्येति श्लोकेन । आसनेपाणिभ्यां चेदने सति द्वादश हस्य सुचत्यं गम्यते आसनपायिचेदनयोरन्यतरत्वं सचलक्षणं तस्यैव द्वादशाहस्य यजेतेसि चेदने सति अहीनत्वं च गम्यतइत्यर्थः । उपाधि चादनेति सप्तदशाधराश्चतुर्विंशतिपरमाः सचमासीरन्निति द्वादशाहप्रकर- एपठिसमासिचेदनं च द्रष्टव्यम् । यहुकर्तृकस्येति । मुघलक्षणान्तराभिधानं नियतकर्तृपरिमाणत्वेनेत्यनेककर्तृकत्वमहीनलक्षणमुक्तम् । इदं चाहीनल- णद्वयम् अहर्गणत्वे सतीति विशेषणीयम् । इतरथा एकाहे ज्योतिष्टमादावेकफ- नॅके यजतिचेदनाचेदिते चातिव्याप्तिः स्यादिति । सुशरीरत्यमशरीत्वञ्चेत्यु भयविधत्वं विरुद्धमित्याशङ्कच कालभेदेन व्यवस्थापनार्थं चुचद्वयं भावइत्यादि सदाचष्टे संप्रतीति । इदानीं शरीराभायकालइत्यर्थः । का छ। उपपतिलस्तां शुतिमाह मनसैतनितीति । शरीराव। सति यादृशो । भगस्तादृशश्चन्मने मागे स्यात्तर्हि शरीराद्युपादानवैयथ्यम् एवं चेतर्हि शरीरे सति कीदृशे भोगस्त यह सशरीरस्य त्विति । पुष्कले जाण्डूर् स्थल इत्यर्थः । इहापीति । १६० । ३ देहाद्यपादानार्थवत्त्वमुपपति:* ॥


अत्र पञ्चमम् ‘भावाधिकरणं पूर्णम । तत्र सूत्राणि ५-अभावं बदहि लेख म् १० भावं दैमिनि थिंकल्पमननातू ११ द्वादशाहबटुभयं वावरापणे ऽप्तः १२ aभावे सन्ध्यवदुपपतैः १३ मधे यद्वत् १४ ॥