पृष्ठम्:वेदान्तकल्पतरुः.pdf/५९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५४०
वेदान्तकल्पतरौ [त्र्प्र.४ पा.३ त्र्प्रधि.२-४
 

ले(कदावित्यर्थः । अयोध्येदित्यलेक शब्दयेर्विशेषणविशेष्यभावादेकार्थत्वं स च सेनेति मुख्य धायुदनस्यादित्यगमनं प्रति हेतुत्वस्य निय प्राप्तवात्मकत्वेन क्रमरूपस्य प्रतीतेः प्रत्या पाठक्रमघथ इति ७४० । १२ चिहृन्तयति ऊध्र्यशब्द इति । उभयपावइति । उभयेr: संघरटे- वलोकयेरन्नतस्यले ऽपि पाठे कर्तव्ये सतीत्यर्थः । माससंबन्धा दिति । माससंवत्सरये: कालस्यसाम्यादित्यर्थः । कार्यकारणभाधमप्या मासारभ्यत्वाच्चेति । देवलोकः संवत्सरस्य परस्मद्वयस् घायुः । निवेशनीयस्सचाह तत्रेति । तेन स ऊर्च आलभते स आदित्यमागच्छसीति वायेदित्यनन्तभै।य निरन्तरत्वाय संवत्सरादित्यस्य स्थाने यासस्योपरि देवलेकंॐ देवलकाद्वायुमिति पठितव्यमित्यर्थः । ननु घू वायुमष्टादित्ये. साघन्माषं कथमधिकाआपस्तमाह वायुमदादिति त्विति । वाचकमेव बेधकमेवेत्यर्थः । सूत्रे घायुशब्दे देवलोकोपलक्षणार्ध इति भावः । ननु यदि संवत्सराद्भवलेकद्वयं वायेरादित्यमभिसम्भवन्तीति क्रमः सूनोक्तः कथं तर्हि भाष्ये बायेः संवत्सरात्परत्वयमावित्यादवैक चेतनत आइ तथापीति । छान्देभ्यlठमाघापेक्षया हि संवत्सरादादित्यमित्येतावन्मात्र धणन्मध्ये आय युनिवेशे आये: संवत्सरात्परत्वमादित्यदर्घवं च सिध्यसि सुवः त्सरादुपरि वाजसनेयकगप्तदेवलेकानयने तु देवले।कसहितायैरटदित्य न्तरालवर्तित्वमित्यर्थः । उक्ते ऽर्थे भाष्यं संघादयति तदिदमिति । भज५ः तिलोकमिति । प्रजापतिर्विराट् आपूर्यमाणपक्षाच्छुक्रपदात्सकाशन्माखना- च्छंति यान् षण्मासान् येषु षण्मासेव्यदित्य उदर उत्तरां दिशमेति6A

७४१ । १२
तडिते ऽधिवरुणः सम्बन्धात् ॥ ३ ॥

स वायुलोकं स धरुलेकमित्यपेक्ता वरुणlदये। न तात्याट माहूयेरुपरि निबिशेरन् तेनादित्यमिति श्रुतिविरोधादेव न च यये वि स्यनबिशेषसंबन्थाइकमस्त्येषां भुयादिकमते। नामीषां मार्गं निवेश इति पूर्वपक्षमाशङ्कन सिद्धान्तमाइ तद्दिदन्तइति । अर्चिष्ट ऽध्वनि मार्गे तडिद्वद्युदन्ते धूयते चन्द्रमसे विद्युतमिति । अप्पसिरपां पतिश्च वरु


  • ठेवलेकFत मास्सि २ पु. + भाये इति सित २ पु. । ॐ आदित्य इति नास्ति २ पृ ।
  • षद्वतीयं व्राधकरणं पूर्णम् । तत्र सूत्रम् च-वायुमदादधिशेषविशेषाभ्याम् २॥