पृष्ठम्:वेदान्तकल्पतरुः.pdf/५९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अथ चतुर्थाध्यायस्य तृतीयः पादः ।
७३८ । ११
अर्चिरादिना तत्प्रथितेः ॥ १ ॥

भिनेति । मार्ग । अर्चरादये। मिथः परस्परमनपेक्ष न त्वनेक बिश्रौषणविशिष्ट एके । मार्गः । कुतः * भिन्नप्रकरणत्वादिभि: यच बिद्यौत्रये ऽपि गतिविशेषेणाभेदे। यया पञ्जाग्निविद्यायां देवलोक्षदेस्तत्र भिन्नप्रकरण- स्थत्वाद्विद्याभेदे तु भिन्नपासनशेषत्वादिभिः । वरात इति । स यावत्क्षि प्येन्मन इति वेगवगतेरित्यर्थः । तयाचष्टे गन्तव्यमिति । अवधृतेरि. त्येतद्विवृणेति अथैतैरिति । एकस्मिन् गन्तव्ये ऽनेकमार्गवैयर्रमशङ्कयाह विकल्पेरन्निति । एकत्वे ऽपीति । पये मर्गस्य नैव नानात्वं कप्तस्त स्यैकत्वे ऽप्यनेकेतुं णभूतेः पर्वभिरवच्छेदैवीय्वादिभिः संगमसंभवेन गुणानां प्रधानेन समुच्चयेपपत्तेः मार्गभेदकल्पनायां च गैरषद् आदित्यादिबहुचि शेपयनां च सर्वं च प्रत्यभिज्ञानलिहून मगैश्यवगमादित्यर्थः । भिन्नप्रकरण " स्थत्वं ब्रह्मवदेकत्वे ऽप्यविरुद्धम् । भिन्नेधासनशेघत्वं च भिन्नोपासनकर्ते वैयघदविरुद्धम् । एकमात्रं स्यानेकपर्वसंभवं लोके दर्शयति सपर्व हीति । भागिभेदकल्पना अवयविभेदकल्पना । यदुक्तमधधृतेरिति सचह्न न चैकं वाक्यमिति । अनपेक्षतामिति । अर्चिराद्यनपेक्षतामित्यर्थः । विधिसमर्येति । न खल्विति (रश्मिभिरिति ) रश्मिसनाबेधशमध्ये. सिद्धं रश्मीनाम् संबन्धव्यवच्छेदं मार्गे ऽनुवदते निशायां रश्म्यभावशङ्कामः मेरुमित्यर्थः । यच्चक्तं त्वरप्त इति तत्परिहारार्थं भाष्यं त्वराघवनं त्वर्चिराद्यपेक्षायमपि याथैत्य नेपथ्यतइति तदनुपपनं पूर्वपक्षे क्षेप्रय स्यैवानपेक्षत्वसाधकत्वेनेपणदितत्वादते। व्याचष्टे न खल्विति । पथि ७३ । १४ भेदं षथे । मार्गस्य भेदस् ।अन्यत कुतश्चिद्दन्तघ्यादिति। स्वर्गादेरित्यर्थः । तच हि धूमादिमार्गेण गमनं कदा चित्प्रबलकर्मभिः प्रतिबन्धाद्विलम्बेत


न त्वच आं प्रयlदुपासनस्यन्त्यप्रत्ययाघश्यम्भवात् । ततश्च गन्तब्यन्त कुन त नास्ति २ पु• । + () एतदन्ततं नास्ति १-२ पु अनपेaधक घनत २ पु• प्रः ।