पृष्ठम्:वेदान्तकल्पतरुः.pdf/५८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२५
इसरासंश्लेषाधिकरणम् । अनारब्धकयधिकरणम् ।
७२१ । १९
अनारब्धकार्यं एव तु पूर्वं तदवधेः ॥ १५ ॥

उत्स्टस्तत्वबेथेन विलयः सर्वकर्मसु ।
कर्मस्वार तार्येषु स इदानीमपद्यते ॥

ममापघदिक सङ्गतिमभिसंधाय पूर्वपक्षयति यदीत्यादिना । मनु निवृत्ते ऽपि सर्वकर्माणि कर्म संस्कारात्कर्मनुवर्तताम् अथ वा निवृत्त मायासंस्काराद् मायान्तरोत्पत्ती तेनाभिनघकर्माणि विरच्यन्तामत आह न च संस्कारशेषादिति । संस्कार ण्य शिष्यतइति शेषः । यथा कना लकरभिधाप्तनिमितनिवृत्य निवृते ऽपि चक्रभ्रमणे भ्रमण संस्क/राहू* भ्रमः णानुवृत्तिरेवमचऽनिवृत्तायामपि मयायमुक्तमार्गेण कर्मानुवृत्तिरित्येतन्न । तत्र हेतु माह वस्तुन इति । तसंस्कारस्तये: पुण्यपुण्यये संस्कारः। पुण्या. ऽपुण्यसंस्काराणां चित्वात्सन्तीत बहुवचनम् । वस्त्वेव संस्कारद्वारेणऽनुघ- तंतइति व्याग्नेर्यभिचारमाशङ्कयाह ननं चेति । रज्जुसर्पविषयज्ञानस्यास्मकं सत्यत्वात्तज्जन्मभयादीनां संस्कारवशादनुवृत्तिर् क्ता । प्रस्तुते वैषम्यमाह न त्विति । न मायेति भ्रमनियेथ: । अथैतदुपादानं माया निषिद्धा भवति । अनेन मायाजन्यमायान्तरात्कर्मान्तरेत्पत्तिरिति पक्षः परिस्फुरति । न तद्- चर इति । मायात्मकभ्रमगे। वरो ज्ञानादूर्वं निषिध्यते किमनुवर्तते इत्युक्छ। न किमपीत्याह नेति । न संस्करणेषे ऽत एव न कर्मेत्यर्थः । आरब्ध कार्याणां कर्मणां देहपाप्तप्रतीक्षा तत्पऍन्तमवस्थितिर्न युक्तेत्यर्थः । स्नात इति षष्ठे कवचनं स्नानादि कुर्वते यचिरं विलम्बनं तावदेव न ततो ऽधि कमित्यर्थः । क्षणीयस्ता क्षिप्रतरस्त्वम् । यया खलु स्वयम्प्रकाशप्रत्यगात्म- 9२२ । १६ भूतबलवत्करे नित्यमेव भवितुं युक्ते ऽपि नास्ति ब्रह्म न प्रकाशते चेति भ्रमन्यथानुपपत्याच्छादिकाबिश्व कल्प्यते एवमत्रभवतां हिरण्यगर्भ दीनां सत्वसत्कारवतमपि श्रुतिस्मृतिप्रतीतदेहधारणान्ययानुपपत्या तत्वसाक्षात्कारस्य प्रारब्धफलकर्मप्रतिबन्धात्तत्स्वरूपतत्कार्यभेगसम्पादकः विद्यालयं प्रत्यनिवर्तकत्वं भेगसमारौकर्मक्षये च प्रतिबन्धनिवृत्ते सततमन् वर्तमानसाक्षात्कारेण तस्याप्यविद्यालेशस्य निधृतिरति कल्प्यते । न चेकदेशेन निवृत्ताया अविद्याया अनुवृत्यसंभवः । शब्दबेथेन निवृत्त


भमसंस्कfढति २ पृ ष