पृष्ठम्:वेदान्तकल्पतरुः.pdf/५७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२०
वेदान्तकल्पतरौ [त्र्प्र.४ पा.१ त्र्प्रधि.५-७
 

मित्यत्रापि प्राघरणस्य कुटुमेर्वस्यत्वं कर्मत्वं लक्ष्यते इति । उक्तन्यायाः नुरोधेनेति । सामेपासीतेति द्वितीयभङ्गप्रसङ्गानुरोधेन वरं सप्तमी तृती यार्थं व्याख्यातेत्युपर्यन्वयः । लोकेष्विति सप्तमी पूर्वपक्षे द्वितीययै। सिद्धान्ते तृतीयार्थेत्युभयथा भञ्जनीया । । पूर्वपक्षे तु सामगतद्वितीयभङ्ग ' अधिक इत्यर्थः । यत्र द्वितीयासप्तम्यै भवतः तत्र भवतु श्रुतिद्वयभङ्गै रघपरिहारार्थमङ्गब्बनङ्गदृष्टयंत्र तूभयच द्वितीया निर्देश्यते नचान्यतर शुतिमानभङ्गस्य पूर्वंपक्षसिद्धान्तयेरत्रिशेषात् कथं नियम इत्याशाह ३१५ । ननु यत्रेत्यादिना । सप्तविधसामान्येव दर्शयति हिङ्करोति । ओङ्कारो ऽपि सम्न्यादिसंकेॐ भक्तिविशेषः । भाष्यं व्याचष्टे सप्तविधस्येत्या- दिना । श्रुतिगतसमस्तपदस्य स्वेन व्याख्या कृता सप्तविधस्येति । छन्देध्ये हि नमस्तस्य खलु साम्न उपासनं साध्वित्युपक्रम्य लोकेषु पञ्च विथं सामोपासीत पृथिवी हिङ्कारो ऽग्निः प्रस्तावो ऽन्तरिक्षमुद्भय अदत्य प्रतिहारो यैर्निधनमित्यःदिना पञ्चविधस्य साम्न उपासुनमुनोति तु पञ्च- विधस्येत्युपसंहृत्य तु सप्तविधस्येत्युपक्रम्य वाचि सुप्रविधं समेपासीत यत्किञ्च वाचे वं इति स हिङ्करो यत्प्रैति स प्रस्तावे यदैति स आदिर्य दुदेति स उद्यो यत्प्रतीति स प्रतिहरो यदुपेति स उपद्रव यनीति तन्निधनमित्यादिना सप्तविधस्यप्युपासनमुक्तम् । एवं च सति समस्तस्य सप्तविधस्य साम्न उपासनं साध्विति साम्न उपास्यत्वश्रुतेरिति तु पञ्चविधस्य साम्न उपासनं साध्विति च एकुबिधस्यपि सान उपास्यत्वश्रुतेः साम्न्ये वादित्याध्यास इति ग्रन्थयोजना । श्रुत्यक्तं सः साधुत्वं व्याचष्टे साधुत्वं चेति । निर्देशविरोधमाझ परिहरति हिङ्करानुवादेनेति । हिङ्कारादिसमेद्देशेन खानि पृथिव्यादिदृष्टिबिधे हिङ्कारादेः प्रथमनिर्देशः स्याद् यकृतयेग: प्रथम्यमित्याद्युद्देश्यलक्षणम् इति भट्टाचार्येरुतत्वात् एव चेह साम्न उपास्यत्वश्रुतेः प्रमाणात्प्राप्तस्तस्मिन्प्राप्ते ये विपरीतनिर्दे णः स भऽजनय इत्यर्थः ।


स ऑदिसं= क इति २-५ पु• पा + आ पवमम् अदित्यादिमत्यधिकरणं पूर्णम् । तत्र सूत्रम् १=अदित्यदमतय वाङ्गउपपतः ६ ॥