पृष्ठम्:वेदान्तकल्पतरुः.pdf/५७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१८
वेदान्तकल्पतरौ [त्र्प्र.४ पा.१ त्र्प्रधि.५
 
७१३ । १
त्र्प्रादित्यादिमतयश्चङ्गौपतन्तेः ॥ ६ ॥

पर्वत्रय्त्कथंरूपविशेषाऽनवधारणदनियमः । अथ वा। गीत्यात्मकेन* क्रियात्मकानमुद्रयादीनां फलसंनिकर्षेणेत्कर्मेदादित्यदिषु तदृष्टिः कर्त व्य प्रथमनिर्देष्टनमादिषु प्रक्षदृष्टिबच प्रथमनिर्दिष्टादित्यादिप्रै उद्यादि दृष्टि: कार्येति तिस्र: संगतये। भाष्यर्व विशदः । भाष्यमुपादत्ते अर्थ वेति । भाष्ये क्रियात्मकत्वादित्यक्षाधकं सिद्धरूपदित्यादिदृष्टंध्यासे ऽप्यु द्वीयादिगतक्रियस्वभावस्यानपाय तत्फलसिझुपपत्तेरित्यशाह तथा चादित्यादिमतिभिरिति । शुन्य ।है। रजतपुङ्त्यक्तौ तत्प्रयुक्तव्यवहा- रप्रतिबन्धवत् सिद्धरूपादित्यादिदृष्टाङ्ीयादिगतक्रियात्वमभिभूयैवेत्यर्थे । आदिस्यादिष्ट्रीय दिष्टं तद्रससिद्धरूपत्वमभिभूयसे क्रियात्वं चाविर्भवति ततश्च फलसिद्धिरित्यर्थपरत्वेनेद्यादिमतिभिरित्यादिभाष्यं व्याचष्टे ऑदि स्यादिषु पुनरिति । कल्पिष्यन्ते समर्थो भविष्यन्ति । इयमेवर्गग्निः सामे त्यू श्रुत्या तत्र हेतुरुच्यते तदेतदेतस्यामृच्यध्यूढे मेति ऋEाम श ब्दाभ्यमिह पृथिव्यश्न निर्देश्येते अस्य पृथिव्यामृचि समाग्निशरूढ आश्रि सस्ततः प्रसिद्धयेरपि पृथिव्यन्येराश्रयाश्रयित्वात्मत्सम्येन पूर्ववाक्ये सामा धारभूता ऋक् पृथिव्युक्ता स्टॅशाश्रितं च खमग्निरित्युक्तमित्यर्थः । अत्र हेतु वाक्ये पृथिव्यन्यान्टैश्यामशब्दप्रयेगः पृथिव्यन्यदैक्समदृष्टः पूर्ववाक्ये ऽभिहितेति ज्ञापयति । आरोप्यवाचकशब्दस्यैव बङ्गादेर्माणयकादावुपचारवी- नादित्याह अत एवेति । भूतभाव्युपयोगं हि वस्सु संस्कार्यमिष्यते । उद्यान दीनां च नित्यत्वात् प्रकृतिच्येतिष्ठेम्माद्युपत्रस्य तैः करिष्यमाणत्वाच » । १७ नान्येषादित्यादिमतिभिरतिशयाय संस्क्रियेन्नित्याह युद्धीथादिभतघ इत्यादिना । आदित्यादिमत्या विद्ययेति समानाधिक़रणे तृतीये । ननु लेकेषु पञ्चविधं समेषासीतेत्यादावपि समकमैत्र क्रतुं साधयद् वीर्यवत्त रत्ववाय लेकदृष्ट्या संस्क्रियतां न च कल्पन्ते हृ।स्मै ले/ऋ इत्यादिफल प्रवशात्स्वातन्त्र्यम् अङ्गायबबट्टत्वादासमुपस्तीनां कर्मसमृद्विफले ऽवगते ससि परार्थं फलग्रयणस्यथैवादत्वसंभयादते भाष्ये।क्तस्वतन्त्रफलत्वानुप-


गत्यात्मकत्वनति २ पुन ५ । + श्रादन्ये इति = पु- पर।