पृष्ठम्:वेदान्तकल्पतरुः.pdf/५५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९९
विधुराधिकरणम् । तद्वताधिकरणम् । आधिकारिकधिकरणम् ।
४९४।१
न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॥ ४९ ॥

प्रत्यघरोहे। ऽशास्त्री इत्युक्तं स यदि क्रियते तर्हि किमस्ति प्राय श्चित्तं न वेति चिन्त्यते । ब्रह्मचारित्वान्नेट्टिस्यपि नैतालFभPनेः पूर्व पशभाषमाझ्याह प्रायश्चित्तमिति।

अवकीर्णिपशुश्च तद्वदिति । उपनयनहेमा आहवनीये कार्य यदाइवनीये जुह्वति तेन से ऽस्याभीष्टः प्रीतो भवतीत्याहवनीयः । सर्व हेमार्थत्वादिति प्रापय्य षष्ठे सिटुन्तिप्तम् । प्रधानं हि जातपुच आदथी. तेति वचनात् कृतदारस्य विहितम् उपनयनकाले च दशावादधानमन प्रकालं तदभघाच्चाहवनीयभारः । तस्माल्ले क्रिके ऽग्नाविति । एघम वकीपि- पशुरपत्यर्थः । श्रुतिस्लघट्टटिशसि अक्ष चादित्यन्वयः । ननु प्रयश्चेत cद्वश्रुतिः सामान्यविषघतदभावविषय स्मृतिस्तु नैष्ठिकविशेषविधया प्रच लेत नेत्याह प्रायश्चित्तमिति । शृते नैष्ठिके प्रायश्चित्तं बेधयितुं सम- न्यमेकमेन व्यवधानं स्मृतेस्तु यस्मिंस्तदभावं जेधयितुं निषेधकन्पनाः तत स्तन्मूलभूतिकल्पने िव्यवधानद्वयम् अते दुर्बला स्मृ:ि श्रुत्यनुसारेण नेतव्य इत्यर्थः । यन्नरोरवर्ये प्रघश्चिसनिषेधश्चेतत्किं यनगरवं तदह कृतनिर्णेजनैरिति । संख्यानं संप्रतिपत्तिः संव्यवहार: अन्यैर्यघहर्तुभि- रवकर्णिनि व्यवहारभावे * यत्नभैरवं कर्तव्यमिति स्मृत्यर्थ इति भाIध: । खमा विप्रतिपत्तिः स्यादिति व्यवहाराधिकरणपूर्वपक्षसूत्रम् । यववर/श - ब्दार्थावधारणे आयीं म्लेच्छानां च विप्रतिपत्तिः समेत्यर्थः । एष दृष्टान्तः । प्रकृते दष्टुंबन्तिके येजयति आचार्याणामिति । यास्त्रस्य वा तन्म तत्वादिति सिद्धान्तसूत्रं तद्योजयति शास्त्रस्था येति । यववरहाधिक- रणं लिङ्गभूयस्त्वदित्यनुक्रन्तम् । ननु प्रायश्चिताभावप्रसिद्धिरपि स्मृतिः मूलेवेति नेत्याह उपपादितं चेति । विप्रकृष्टार्थायाः स्मृतेः सकाशात् सन्निकृ- ईe५ । ४ पृथुश्रुतेर्बलीयस्त्वात् प्रायश्चितभावप्रसिद्धेस्तन्मूलत्वमुपपादितम् इत्यर्थः॥


  • ज• • • १ p• ३ स• ८ ।

• • अ• ५ प• ३ स• १६ ॥ व्यवहार इत २ पु• पा ॐ व्य" मू' अ• ३ प. ३ - ४४ ॥ ॥ अत्र एकादशम् अधिकारकाधिकरणं पूर्णम् । तत्र सूत्रे २ न आधिकारिकमपि पतनानुमनत्तदयोगात् ४१ उपप्रधैर्माप त्वेकंभवमानघत्तदुक्तम् ४२ ॥