पृष्ठम्:वेदान्तकल्पतरुः.pdf/५५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९९
वेदान्तकल्पतरौ [त्र्प्र.३ पा.४ त्र्प्रधि.८
 

हीति । एवमाख्यानमनुवर्यं भाष्यस्यां भूतिं व्यचष्टे मटचीति । मटये माम रक्तवर्ण: तुङ्गपक्षिविशेषः तैर्दैतेषु कुरुदेशसस्येषु अशनायय। बुभुक्षया लायन ग्लानिं प्राप्त इत्यर्थः । मद्य नित्यं ब्रह्मण इति । वर्जयेदिति शेषः ॐ ॥

६९०।१
विहितत्वचाश्रमकर्मापि ॥ ३२ ॥

यथा ।स्त्रान्तरविरोधात्सर्वज्ञत्ववचनं स्तुतिरेवं यादीनां नित्यत्व श्रुतिविरोधाद्विद्यार्थत्वघचनस्तुतिरिति सङ्गतिमभिप्रेत्य पूर्वपक्षमाह नित्या नि हीत्यादिना । तस्मादनध्यवसाय एवेति । अध्यघखाये वा घिवि- विषन्ति इत्यस्य स्तुत्यर्थत्वं भवतीत्य। यय: । ननु वाचनिक विनियोगः दात्खदिरावरौद्यथैत्यं क्रवर्युत्वं च प्रथमसन्ते छिद्रं तद्वदच किं न स्यदत आह एतेनेति । वास्तत्रविरोधेनेत्यर्थः । विधिव्यतिरेकेण स्वभावः घत एव नित्यमनित्यं वा यद्वस्तु व्यवस्थितं सदन्यया कर्तुं न शक्यते यन्वस्ट्रूिपं विधितः कर्तव्यमित्यध्यवसाय यथाविधि निष्पाद्यते तस्य एं विधित एव ज्ञातव्यं विधिनश्चाग्निहोत्रादेरावश्यकत्वप्रतीतेर्न चिरेथ इत्याह सिद्ध हीति । निमित्तेन जीवितेन नित्यं सर्वदा संसा रिणमहित इष्टं उपात्तदुरितक्षयः प्रयजनं यस्य तथेक्तम् । अनेन फलवत्वे ऽपि नित्यत्वं कर्मण उपपादितम् । विद्याङ्गतया चेत्यत्र कर्तव्य मित्यनुषङ्गः । ननु विरक्ताधिकाराया विद्यया नित्यसमीहितफलत्वाभावः तदङ्गत्वेनानुष्ठीयमानस्य नित्यत्वं न स्यततश्च विवदिघथंत्वन कर्म कुर्वतः प्रत्यवायपरिहारय नित्यप्रयेगे ऽपि पृथक्कर्तव्यः । न चेन्नित्यप्रयेगस्यैषा- 2 ॥ १६ नित्यत्वं स्यादिति । नेत्याह विद्यायाः कादाचित्कतयेति । यथा स्वर्गार्थे ऽनिहेचप्रयेगे नित्यप्रयेगं विकृत्य प्रयेगस्योभयचबिशेषाग्नि त्यविधेः प्रयेजकत्वं बाधित्वा निविशते यथा ( वा यदि राजन्यं वैश्यं च याजयेन्न स यदि समं बिभक्षयिषीद् न्यग्रोधस्तिभीराहृत्य ताः सुपिष्य दध्न्यन्यज्य तमस्मै भी प्रयच्छेदिति नैमित्तिकः फलचमसुप्रयेगे नित्यं सेमप्रयेगं चिकृत्य निविशते काम्यनैमित्तिकाभ्यां नित्यकार्यसिद्धे:+ ।


अत्र सतमं सर्वानुमत्यधकरणं प्रणम् । तत्र सूत्राणि ४-सर्वननमतिश्च प्राणात्यये तद्दर्शनात् २८ अबधाच्च २७ अपि च स्मर्यते ३० शब्द श्च ते का मर ३९ ॥+ भवस्त्रिस्य प्राशय इति २ पु• पा नित्यर्थसिद्देशित २ पु पा।