पृष्ठम्:वेदान्तकल्पतरुः.pdf/५३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अथ वृतीयाध्यायस्य चतुर्थः पादः ।

=* > *~*~ ---

६७३ । ९
भूपुरुषार्थो ऽतः शब्दादिति बादरायणः ॥ १ ॥

पूर्वं परापरब्रह्मविद्यानां गुणे पसंहारनिरूपणेन परिमाणमबथारितम् । इह तासां कर्मनिरपेक्षणामेव पुरुषार्थसाधनत्यं निरूप्यते । तत्र कर्म नये. शtu।ममूषां का नु नामेसिकव्य न हि तामन्तरेण करणत्वम् त्य कङ्कायां यज्ञादयः शमादयः श्रवणादयश्च विद्यत्ययुध्येगिन्य इतिक व्यताश्च निरूप्यन्ते। ननु फलभेदाऽभेदान्तरेण न धिंद्याभेदाऽभेदो न च सावन्तरेण गुणे पसंहारानुपसंह्रै सप्त: प्रागेव विद्यानां पुरुषार्मुखश्चन त्वस्य सिद्धत्वात् किं पुनरारम्भेणात अड स्थितं कृस्वेति । फलभेदेन हि बिंद्यभेदम् उपपद्य तदसिद्धिशङ्कायां स उपपादनीय इत्यर्थः । अत एव सङ्गतिश्चापरा दर्शिता । औपनिषदात्मज्ञानस्यकस्वर्थत्वे पूर्वपक्षचि- द्वान्तयेः फले उक्ते ते तूपलक्षणं । उपखनावाक्यानां पूर्वपक्षे कमीपेक्षितः कर्तुस्तावकत्वं द्विान्ते तु सुगुणैश्वर्यंफलेपासनाविधायकत्वमित्यपि दष्ट व्यम् । ननूपनिषत्स कर्तृभक्तृत्वातिरिक्तमपि ब्रह्मात्मत्वमात्मन उपदि- श्यते तद्विषयज्ञानस्य कथं कर्मेपयेगस्तचह यदा चेत्यादिना । याव- न्मयं क्रत्वपेक्षितं कर्तृत्वममुष्मिकफलेपभेक्कृत्यं चेत्यस्याते नित्यत्वमपी- त्यनेन संबध्यमानस्य सtघन्माचमुपनिषत्सु विवक्षितमित्युपसिनेनान्वयः । ननु कर्तृत्वभोक्तृत्वे देहस्यपि घटेते अत। न नित्यत्वापेक्षा नतरां देह- व्यतिरिक्तात्मज्ञानाये ऽत आह न चैतदिति । केषां चिपर्वपक्षबीजाना इत्युक्तं तान्येवाह तत्र यद्यपीत्यादिना । तष सिद्धान्त यद्वदति न प्रकरणादात्मज्ञानं कमीङ्गमिति तदनुबदप्ति प्रोक्षणदिवदिति । यच्च ६७३ । २ धायदात्मज्ञानं क्रत्वङ्गमिति वदति तदप्यनुवदति यद्यपि च कर्तुं मात्रमिति । येन कर्तुमापेयात्मानमव्यभिचरितक्रतुसम्बन्धजुहूद्वारेण पतावद्वयेनेव क्रतुसम्बन्धमापद्यत सत्कर्तुमचं नाव्यभिचरितक्रतुस्


शध्यस्थस्येति २ पु• ग्र । * ज्ञानस्यापवर्गवे ऽप्ति १ पु ण न वक्ष्यादिति २ पु• पार

  • कत्ति नास्ति चुने ।