पृष्ठम्:वेदान्तकल्पतरुः.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११'
त्र्प्रध्यासग्रन्थः ।

तव ब्रूमः

तदाकृत्युपरक्तानां व्यक्तीनामेक्रया विना ।
अनादिकाला धृत्तिा सा कार्येIऽनादिता मता ||

मिथ्याज्ञानत्वतत्संस्कारत्वजात्यालिङ्गितव्यक्तीनां मध्ये ऽन्यतम

व्यतया विना यदनादिकालस्याऽवर्तनमन्यत्तमयेगनियम इति यावत् । तासामनादित्वमच् च निमित्तनैमित्तकयेारनादित्वमुक्तम् । भ्रमेोपादानं तु बदयति देवताधिकरणे ।

सत्यानृते मिथुनीकृत्येत्यच वस्तुसत्तावर्जमारोप्यस्य प्रतीतिमाच

भुपयेर्गत्युक्तमिदानीं प्रतीतिरेवानृतस्यायुतेत्यादेतपाभिप्रायमुत्तरभाष्यस्याह स्यादेतदित्यादिना । युष्मटस्मदित्यादिस्तु विवेकग्रहादाक्षेप इति भेद: । प्रतीतिरेव त्विति । अपरोक्षेतत्यर्थः । प्रतीत्तिमाचनिषेधे त्वस त्यदस्याबेथकत्वापत्तेरनुवादायेग: स्यादिति । ननु नात्यन्तासन् देहादिः किं त्वनिर्वाच्यस्तत्त: प्रतीति: किं न स्यादत श्राह प्रकाशमानत्वाभिाति । अतिरिक्त सन्तामभ्युपगच्छन्तं प्रत्याह द्वैतेति । द्वैताभ्युपगमे ऽप्याह त्याशङ्का लेाकसिडामिति । पूर्वदृष्टयहणेना8तेषप्रतिचेपेो भविष्य तीति भाव संतिमध्यासलक्षणमाह आचरसन्न इतेि । अवसाद उच्छेदः । अवमानेा यैौक्तिकतिरस्कारः| । अव भासपदस्य रुढमर्थमादाय विस्तृतं लक्षणं भाष्यवाक्यार्थत्वेनाह तस्यति । यरचेत्यादिपदैरसत्ख्यात्तिनिरासेन प्रपञ्चनमित्यर्थः । स्वरूपेण सद्पीति । अपिशब्देन स्वरुपेणासत्वमपि मरुतामरीचिकादकग्रन्थे वदयाम इति सूचि तम् । स्मृत्तिरुपविशेषणव्यावत्र्यमाह स्यादेतदित्यादिना । पूर्वदृष्टस्य


  • मिथ्याज्ञानतत्संस्कारत्वेत्ति ५ पु• या

अन्यतमयेग इति नियमशब्दरहितः पाठः २ पु ! व्याससू- अ- १ घा. ३ सू-२४-३३ । $ एर्वशब्दविवाचेा दृष्टयहणेनेति १-५ पुः पाठः । | तिरस्कार दूरीति अधिक्र चुतिशब्दः १-५ पु• । ९ । स्वस्तिमत्यामिति । एरच आश्रये परधर्मावभास इति धर्माध्यासं विव- १० । ६ ।