पृष्ठम्:वेदान्तकल्पतरुः.pdf/५१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५४
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.२६
 

मध्यपूर्व।च द्विर्हविषे ऽवद्यति उत्तरार्धत्स्विष्टकृते उमघट्ट सीति ग्रयते । स्विष्टकृन्नाम देवताविशेषः तन्नाम्ना यागे ऽपि प्रतीयते तच स्विष्टकृत् किमुमरार्द्रपुरोडाशयेः प्रयेकतः किं व। ऽग्न्यादिप्रयुक्तपुरेः डाशेषजीवीति संदेहे अन्याद्यर्थस्य हविषे देवतान्तराघरुद्धत्वात् स्विष्ट कृदर्थमन्यद्वबिः कृत्वा ऽबदतेति प्राप्ते राद्धान्तः । कस्येतरQदिप्ति सापेक्ष क्षत्वात्स्वमाये च संबन्ध्यनिद्रंशदन्यादिप्रयुक्तस्य च हविषः प्रकृतत्वात स्योत्तरार्द्धदित्यवगमादप्रये।जकः स्विष्टकृदन्यार्थस्यापि विषे। वचनादन्या थेत्यमविरुद्धमिति । तद्वदप्रयेजश्त्वं प्राणाग्निहेमचस्य ततश्च भेजनप्रयुक्त ६६४। १४ स्वभित्येतन्नास्तीत्यप हेतुमाह एक देशद्रव्यसाधनस्यापीति । एकदेशे द्व्यं साधनं यस्य यागस्य तसस्यपि द्रव्यं प्रति प्रवेजकवं स्यादित्यर्थं तचेदाहरणमाह यथेति । दश्रुपूर्णामःसयेराम्नायते । जाघन्या पत्नी संयजयन्ति इति । प्रत्यो नाम देवताविशेषाः । जघनप्रदेशदवत मांसखण्डों जाघनी । तयैकदेशद्रव्यत्वात्परप्रयुक्तकृतयेजनाग्नयेमीयपशु जाघनीप्रतिपत्तिकर्मत्वत्पत्नीसंयाजनां प्रकरणेत्कमाशङ्का सिद्दान्तितं शेष लक्षणं । तं प्रकारमाह स हि नमेति ।

उक्तमग्निहेच साधनं भक्तं भेजनाङ्गभक्तज्ञानं विना ऽपि जाघनी घ ज्ञातुं शक्यमित्यर्थः । दृष्टान्तं साधयति तस्मादिति ते । जाघन्येत्येता घन्माचं शूयते न तु पोरिति तस्मात्प्राणिमात्रस्य जाबनी पशुद्धानं विना ऽपि ज्ञातुं शक्येत्यर्थः । अग्नीषामीययागप्रयुक्तत्वात् परप्रयुक्तः पशुरनघे।- मीय: टुपजीवनं यान्तरेण जाघनज्ञानात् सत्साध्यदारांपैऐमासिकप नीसंयाजेष्वज्येन सह जाघनी विकल्प्यते न तूत्कृध्यते इत्यर्थः । हिंसा ऽपि न कार्येत्याह खण्डश इति । मन्यते पूर्वपक्षीति । तट्टोमीयमिति तच्छब्दथैनभिज्ञत्याद् मन्यतेर्ण हणम् । नन्वेवं भक्तस्यैव भेजनबहिर्भूतस्य ६५० । १ संभवे कथमद्भिरिति प्रतिनिधिमीप्ये उक्तो ऽत आह अद्भिरिति । अग्निहे।- दिनित्यकर्मसु भृतीह्याद्यालाभे कर्मेत्सर्गे प्रप्ते नित्यानामनित्यनां च प्रार व्यानामघश्यकतेव्यत्वाघगमत् श्रुतद्रव्यैः प्रतिनिहितेश्च क्रियमाणस्य प्रयेग स्यविशिष्टत्वेन प्रत्यभिज्ञना प्रतिनिधावपि कर्तव्यमिति षष्ठे सिद्धान्तितम्।


यपि गीयतत १ पु• प + प्रदेशदेव दत्त इति के पुर घर