पृष्ठम्:वेदान्तकल्पतरुः.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
त्र्प्रध्यासावतरगाग्रन्थः।
देह्वादावह्वंशब्दस्य गौगात्वाभावः

थारणाकारो यस्य स तथ्या त्या नानुभूयते । अनुभवे वा वादिविवादे न एवं सांप्रतिको गणतां निरस्य निरुद्धां निराचष्ट न चात्य- ६ । १५ न्तेति । निरूढत्वं नाम प्रयेागप्राचुर्यान्मुख्यवढ़ानम् । निरूढे ऽपि गणप्रयेोगे नार्थयेस्तादात्म्यं प्रतीयते प्रतीयते तु प्रकृते इति वैषम्यमित्यर्थः । तत् तस्माङ्गोणत्वव्यापकं विवेकज्ञानमिह व्यावर्त्तमानं गौणतामपि व्यावत्तयती त्येतत्सिटुमित्यन्वय । अभिज्ञास्रपाहंप्रत्ययाद्विवेकासिद्धावपि प्रत्यभिज्ञास्त्र पातत्सिद्धिमाशङ्कयाह न च बालस्थाविरेति । आत्मैक्यं प्रत्यभिज्ञार्थ भिन्नाभ्यामेकस्य भेदस्त्वनुमानातच शास्वादृते न ज्ञेयमित्यर्थः । तर्हि परी दतकाणां देहादावहंशब्दो गैौण: नेत्याह परीचका अपीति । अपरोक्षत भ्रमे न यौक्तिकबाधाटुच्छिद्यत इत्यर्थः । देहपरिमाणात्मपत्ते किमारब्ध आत्मा उत्तावयवसमुदाय: । नाद्य इत्याह श्रनित्यत्वति । द्वितीये आ त्मावयवानां चैतन्यं समुदायस्य वा । नाद्य इत्याह प्रत्येकामात । द्वितीये ऽपि समुदायापत्ति: शरीरेपाधिको वा स्वत एव वा काकतालीया वा । आदयं निरस्य द्वितीयं निरस्यति न च बहूनामिति । न तृतीय इत्याह 9 । १५ य एचेति । यादृच्छिक्रसंश्लेष इव यादृच्छिकविश्लेषे ऽपि स्यादिति स्वस्या नामेवाकस्मादचैतन्यापतिरित्यर्थः । यद्रौणवादिना विवेकग्रहमुपपादद्य कृशे ऽहमित्यादिग्रत्ययानां गैोणत्वमुक्तं तदविवेकसिटैा निरस्तमित्याह एते नेति । अहंप्रत्ययस्याऽऽविविक्तविधयत्वे शास्त्रीयविषयसिद्धिमभिधाय प्रयेजन सिट्रिमप्याह तदेवमुक्तनेति । पूति दुर्गन्धि कूष्णाशडफलमिव कृत्तस्तये। तात्पर्यमुपवण्यै भाष्यं येाजयति तदेवं सर्वप्रवादीत्यादि ना । स्वरुपमन्योन्यात्मकत्ताऽन्योन्यधर्माध्यासै । निमित्तमितरेतराऽविवेक: । फलं व्यवहारः । अहमिदं शरीरमिति प्रतीत्यभावाद्भाष्यायेयागमाशङ्कयाह वस्तुत इति । अहमिति प्रतीते ऽपि वास्तत्रमनात्मत्वमस्तीति इदंशब्दप्रयेग इत्यय । धम्यैथ्यासाभावाटुक्त थर्माथ्यासाभावं परिहरति अध्यस्तदेहा- ८ । दिभावे इति । धर्मिणास्तादात्म्याध्यासकार्यमहमिदमिति व्यवहारं प्रट श्यै धर्माध्यासकार्य प्रदर्शयति ममेदमिति । नन्वध्यस्य व्यवहार इत्यनु


स्यादन्यथ्य किमत्रयवेरारब्ध इति बहिः प्राधितं ५ पुः । प्रयेाग्यमिति न समञ्जसः पाठः १ पुः । भाव्यायेग्यत्वमिति ५ पु. प्रा. ।