पृष्ठम्:वेदान्तकल्पतरुः.pdf/४८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३०
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.१५
 

वयस्याङ्गवाक्याक्राङ्मुक्त्वा ऽङ्गवाक्यानां प्रथानवाक्याकाङ्कमाह समिदा दीति । सििहत्करणेप कारे संभवत् िन विश्वजिन्यायेन स्वर्गकल्पना नापि दर्शपूर्णमासफलस्वगस्यानुषङ्गः प्रयाजादेः फलाकाङ्कायामपि स्वर्ग स्यानाकाङ्कत्वादित्याह अनुषङ्गते वेति । करणेIपकारस्य सिटुत्वादेव यज्ञवधर्मकरणाद्यायैवादिकं फलं सचन्यायेन कल्प्यमित्याह श्रर्थवादते वेति । निर्वारयितुं चरितार्यकर्तु निर्तृएवन्ति कृतार्याभिषन्ति । निर्चारयन्ति स्वकृत्तापकारेण प्रधानं दर्शपूर्णमासादीत्यर्थः । उक्तामितरेतरा ६१८ । १९ पेक्षतां सदृष्टान्तमुपसंहरति सेो ऽयमिति । अग्निरिदं हविरजुपतावीवृधत महेा ज्याये ऽकृत्त (प्रजापतिरिदं हविरजुषत्तार्वीवृधत्त महे। ज्याये ऽकृत) अग्नौधेोमाविटं हविरजुषतामर्वीवृधत्तां महे ज्याये ऽन्नात्ताम् । इन्द्राग्नी इदं हविरजुषेत्तामत्रीवृक्षेत्तां महेा ज्याये ऽन्नात्ताम् । इन्द्र इदं हविरजुषत्तार्वीवृथत् महे ज्याये ऽकृतेति सूक्तवाकनिगट: । देवतासंबेोधनप्रथान: पदसमूहे। निगद इत्याख्यायते । तचाग्नि: पैर्णमास्यमावास्यये: साधारण: । प्रजा पति: यैर्णमास्यामेवापांशुयाजस्य । नासेोमयाजी सन्नयेदित्यसे।मयाजिनः सात्रायाभावात् । आमावास्ययेर्दधिपयसे।रभावे ऐन्द्राग्नमेक्रादशकपालं वि हितं तस्य देवतेन्द्राग्नी । इदमाह तत्र हीति । एकच सहपाठे ऽपि लिङ्गा टुत्कृष्टनेन्ट्राग्निपदेनेकवाक्यतापत्रो ऽर्वीवृथेत्ताम् इत्यादिमन्त्रशेषेो यवामा वास्यायामिभ्ट्रानिपटदं नीतं तच नोयेतेतेन्द्रानिपटमाचममावास्यायां नीत्वा वाक्यशेष उभयच पैौर्णमास्यमावास्यये: प्रयेाक्तव्य इति संदेहस्य काएकमाह तत्र यदीति । फलवती भावना प्रधाना सती इतिक्रर्तव्यत्वं संनिधिपठित्त स्यापादयतीत्यर्थः । आक्राङ्कात्मकं हि प्रकरणं न श्रुतिरिव विनियेगमभि धत किं तु विनियेाज्यपदार्थशतिं प्रमाणान्तरप्रमित्तामपेक्षते एवं च सत्ति वि नियेाज्यस्य मन्त्रवाक्यशेषस्य वाक्येनान्थच विनियुक्तत्वान्न प्रकरणेन कृत्स्ना त्वेन विनियेग इत्याह भवेदेतदेवमिति । विपक्षे दण्डमाह श्रन्यथेति । द्वादशेपसत्ताधिकरणं ज्योतिर्दर्शनादित्यचानुक्रान्तम् । पूषाद्यनुमन्त्रणम ६१९ । १४ न्वाश्च तचैवादाहृता: । यद्यदेवेति । विनियेाजकं प्रमाणमित्यर्थः । एक


+ ( ) स्तवन्तर्गते ग्रन्या नास्ति २ पु ।