पृष्ठम्:वेदान्तकल्पतरुः.pdf/४८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२३
वाक्यस्य न संनिधिबाधकत्वम् ।

दिति । नन्वेवमपि हूदयपदमाचस्य विद्यायामङ्गत्वेन समवेत्तार्थप्रकाशकत्वेन सामर्थयै न यदान्तराणामत आह यथा ऽग्रयइति । समवेतहृदयादिवि- ६११ । शेषणीभूत्स्वार्थप्रकाशकत्वद्वारा तद्विशिष्टसमवेत्तार्थप्रकाशकत्वादित्रपदाना मपि समवेत्तार्थत्वमित्यर्थः । भाष्यकारैर्वाक्येन ज्योतिष्टोमे विनियुक्तस्यापि प्रवर्यस्य संनिधानाद्विद्यास्वपि विनियेग: । बृहस्पतिस्सवस्यैव स्वतन्त्राधि कारविहितस्य वाजयेये विनियेग' इत्युक्त तदयुक्तं वाक्यात् संनिधेर्दू र्बलत्वस्योक्तत्वादित्याशङ्कयाह यद्यपीति । प्रबलस्यापि वाक्यस्य न संनिधिब्बाथकत्वं विरोधाभावान्न हिँ बलवानित्येव राजा साथुजनानु बाधते । तदिह संनिधिर्न वाक्यंगम्यं ज्योतिष्टोमसंबन्धं प्रत्याचष्ट अपि तु तमनुमत्यत्र त्नित्वमाप गमयात्त इत्युभयाङ्गत्व प्रवम्यस्यत्ययः । तदनेन श्रुतिलिङ्गाधिकरणमप्यातिप्रमं । ननु वाजपेयेनेत्यच न बृहस्यति सवस्य वाजपेयाङ्गत्वं बेाध्यते किं तु कस्मिन् काले वृहस्पतिसवः कर्तव्य इत्य पेक्षायां वाजपेयानुष्ठानेान्तरकालत्ता इष्ट क्त्वाप्रत्ययेन कालाभिधानादत्त आह अत्र हीति । अञ्च हि पूर्वकालत्ताभिधानमङ्गत्वे ऽप्यविरुद्धम् । बृहस्पतिसवस्य वाजपेयेोत्तराङ्गत्वात्तच धातुसंबन्ध प्रत्यया इत्यधिकार विहित: समानकर्तृकत्ववादी च काप्रत्यये न झालमाचविधै। घटतइत्यर्थः । क्त्वः काग्रत्ययस्य । धातुसंबन्थे इत्युत्ते ऽर्याद् धात्वर्थान्तरसंबन्धो लभ्यते । धातेरित्येकत्वाधिकाराद्धातुस्वरूपसंबन्धे धातुद्वयाएते: (तत्तश्च धातुद्वयेप)ि प्रत्ययविध्यनुपपत्त्या थातुशब्देन धात्वर्थलक्षणात् । शकस्य च धात्वर्थस्य स्वेन संबन्धाऽयेोगेन थाल्वर्थान्तरलाभाचेति । समानकर्तृक त्वादेकप्रयेोगतां तावटुपपादयति तत एवाङ्गाङ्गित्वसिद्धयथै कथं च समान इति । कथं च समान : कर्ता स्यादेकप्रयेयागत्पामन्तरेणेति शेष । व्यतिरेकमुवकान्वयमाह यदीति । यदोकः प्रयेगेो भवेत्तद्देव समानः कर्ता स्यादित्यनुषङ्गः । ननु भिन्नप्रयेगत्वेपि क्रियये।ः कर्तृत्वाधिष्ठानपुरुषैक्यात् काप्रत्ययेषपतिस्तचाह प्रयेागाविष्ट हीति । करोतीति हि कर्ता भवति । ६१२ । २ अधिष्ठानलक्षणायां तु सैव देष इत्यर्थः । धात्वर्थान्तरसंबन्धा ऽपि प्रयेगै


( ) एतठन्तर्गते यन्ये नास्ति ३ प $ धातुछयलचणादिति २ पुः पा. ।