पृष्ठम्:वेदान्तकल्पतरुः.pdf/४७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१८
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.१२-१३
 

ज्येष्ठमनन्यापेक्षतं ब्रह्म जगज्जन्मदि करोतीत्यर्थः । किं चान्येषां पराक्रम माणानां बलवद्भिर्मध्ये भङ्गापि भवति तेन ते स्वर्वीर्याणि न संबि भ्रति ब्रह्मर्वीयेणि तु ब्रह्मणा संभृत्तानि अविान्न संभृत्तानीत्यर्थः । त्च ज्येष्ठं ब्रह्माग्रे इन्ट्रादिजन्मन: प्रागेव दिवं स्वर्गमाततान व्यावद् नित्य मेव विश्वव्यापकमित्यर्थः । देशते ऽपरिच्छेदमुवा कालतेा ऽप्याह ६०9 । ३ ब्रह्मभूतानामिति । जज्ञइत्यस्योत्पत्तिवचनत्वं व्यावर्तयति श्रासेति । पूर्वेधिकरणे स्थानविशेषादनुपसंहार उक्तः । तस्यातिटेशे ऽयम् । अस्य धिक्राशङ्कामाह यद्यपीत्यादिना । श्रायतनभेदपरिग्रहेणेतेि । हृदया दयत्नं मा भटायतनविशेषावरोधाच्छाण्डिल्यादिविद्यासु संभृत्यादीनामुप संहारस्त्रैलेनाक्रयात्मकविषयासु विद्यासु आयत्तनाभावात् त्ासूपसंहारे भवि ष्यतीत्यभ्यधिकाशङ्कान्तरमाह षेोडशकलाद्यासु चेति । एकस्यां विद्यायां इच यथा ऽग्निरहस्ये बृहदारण्यक्रे च मनेमधत्वाद्यसाधारणगुणप्रत्यभिज्ञाना तच किं संभृत्यादिविदाया: शाण्डिल्यादिविद्यानां चासाधारणगुणसाम्यादेकत्व मिथः समानेति । समानगुणेत्यसाधारणगुणसाम्यं विवतितं शाण्डिल्या दिविदागतगुणावगां नास्तीत्यप्यसाधारणगुणा:भप्रायम् । द्वितीयं प्रत्याह या तु काचिदिति । द्युव्यायादिगुणास्तु यद्यपि संभृत्यादिविद्यायां शाण्डिल्यादिविद्यायां च समास्तथापि तेषां वैश्वानरपेडशकलादिविदास्वपि साधारण्येन तासामर्पौत्तरेतरमैक्यापादकत्वेनातिप्रसङ्गित्वान्न विदौक्यबाथन द्वारेण संभृत्यादिगुणक्राघेकत्वं किं तु शाण्डिल्यादिविद्याग्रकरणपठित्तत्वात्ता 9 । १७ वन्माचमेव शाण्डिल्यादिविद्यासु स्वीकर्तव्यमित्यर्थः । एतत्प्रत्यभिज्ञाना भावादिति । संभृत्यादिप्रत्यभिज्ञानाभावादित्यर्थ । इत्युक्तमितेि । संभू त्तिद्युव्याप्तौति सूचेवणेति शेषः । तृतीयं प्रत्याह ब्रह्माश्रयत्वेन त्विति । तदिदमुक्तमिति । आधिदैविक्रlविभूतेः साधारण्यात्संभृत्यादानाकर्षकत्वं


उत्पत्तिणरत्त्रमिति ३ पुः । विराञ्जात्मवि ययास्विति २ पुः विराज्ञात्मकवित्र धास्विति ३ पुः पाः । $ तत्रैतदिति ३ पु' रा• ।