पृष्ठम्:वेदान्तकल्पतरुः.pdf/४६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०९
आनन्दाद्यधिकरणम् । आध्यानाधिकरणम् ।

संयेिरैस्तर्हि संयद्वामत्वादय: किमिति नेपसंहूता इति प्रतिबन्दद्याशङ्कायां संयद्वामत्वाटय उपासनायै विधेया विधिप्रयुक्ताऽपूर्वस्य चानिज्ञेोत्परिमा णत्वाटपूवेप्रयुक्तधर्माणां यथाविथि व्यवस्था सत्यज्ञानादयस्तु वस्तुत्वप्रर्मि त्यर्थे इति यच यच वस्तुतत्वप्रतिपत्तिस्तच तत्र नेतव्या इति विशेषप्रदणे नेन प्रतिबन्दीं परिहर्तुमयमारम्भ इत्यर्थः । शिष्टं स्पष्टार्थम् । नु निर्वि शेये पदान्तरवैययादनुपसंहार इति । तचोच्यते । सत्यज्ञानानन्दानन्तात्मत्व पदार्था इतरेतरं विशेषण"विशेष्यभूता विसद्धानृतजडदु:खपरिच्छेदानात्मत्ता भ्रान्तीव्र्यावन्तेयन्त: सत्तादिपरापरसामान्याधारभूतामेकामानन्दव्यक्ति लदत यन्ति सद् ट्रव्यं कुम्भ इति पदार्नीव कुम्भव्यक्तिम् । एतादृशब्रह्मसिट्टिश्च नैक स्मात्पटात्तन्माचप्रयेागे विरोधाभावाल्लक्षणाया अनुत्यानात्प्रयेतव्ये च पदान्तरे यावन्त्यो भ्रान्तय: संभाव्यन्ते तन्निरसनसमयैपदवृन्दं प्रयेतव्यमिति समारोपित्तभ्रमनिरसनसमर्थ पदार्थवृन्दं सर्वचेोपसंहर्तव्यमिति ।

५९९।७
त्र्प्राध्यानाय प्रयोजनाभावात् ॥१४॥

विद्याभेदाभेदप्रसङ्गेन वाक्यभेटाऽभेदचिन्ता तन्निबन्धनविद्याभेदा भेदचिन्तनाद्वा पादसंगति: । ब्रह्मस्वभावभूतेोपसंहार्यधर्मचिन्तानन्तरमस्वभा वस्यानुपसंहाय्येस्याप्यर्थादिपरत्वरुपधर्मस्य ब्रह्मप्रतिपत्युपायत्वचिन्तनादवा न्तरसंगति: । विगतज्वरत्वं प्रतितिष्ठत्यथै संबध्यते शतं सहस्रमित्यादिभि र्मन्वन्तरमेव विशेष्यते । सद्मशब्दादिभत्तधयायेिनेा भैत्तिका: । करणा भिमान्यादित्यादिदेवताध्यायिन अभिमानिका : । अन्त:करणध्यायिनेना वैोद्धाः । दृष्टप्रयेजने सम्भवत्यदृष्टकल्पनाऽनुपपते पुरुषपरत्वार्यत्वमित्तरे यामित्याह तदत्रेति । फलवत्तरत्वं तात्पर्यलिङ्गपुरुषपरत्वे ऽभिधीयमाना न्तरानधिगतत्वलक्षणमपूर्वत्वं तात्पर्यलिङ्गमाह श्रमधिगतार्थेति । अचे तनायाः श्रुतेरभिप्रायाऽयेागाद् भाष्ये आशयशब्दो गौण इत्याह श्राश यातिशय इवेति । किं चार्थादिपरत्व वाक्यभेदेन प्रतिपादिते प्रकरणे। - त्कर्षः स्यात्रिर्गणविदायां तटनपयेगात्परुषपरत्वमाचप्रतिपादने चैवक्रवा


इतरेतरविशेद्यशोत्यादिः पाठः ३ पु + ग्रत्र षष्ठम् श्रानन्दाटाधिकरणं पूर्णम् । तत्र सूत्राणिा ३-ग्रानन्दादयः प्रधानस्य १५ प्रियशिरस्त्वाद्राप्राप्तिरुपचयाऽपचया हि भेटे १२ दूत्रे त्वर्थसामान्यात् १३ ।