पृष्ठम्:वेदान्तकल्पतरुः.pdf/४६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०५
व्याप्त्याधिकरणाम् ।

दयेति । दध्रस्तन्टुलानां पयसस्तन्टुलानां च साहित्यं येमध्यमादिवाक्या वगत्पादेकदेवताकत्वात्सिद्धम् । तदिदमुक्तं दधियुक्तानां पयेायुक्तानां ५९४ । ३३ चेति । नन्वेवमपि दथिपयसेस्तन्डुलानां च मिश्रणमेव भवति क्रयमधिकरप्रत्त्व ऋचदात्न्स्तन्नान्नन्यायारत्व श्राह श्रनिवृत्तस्त्विति । सायनविशेषाश्चितत्वाद्धर्माणां तन्दुलेष्वपि पाक्रानुवृत्तित्र हिधर्माणामिवाघवात्तादीनां यष्वित्यर्थ:। प्रकृताधिकारोति । प्रकृत्स्य दर्शपूर्णमासकर्मणेर्दूव्यटरेणाधिकारावगमात् संबन्थावगमादगत्या वाक्यभेदस्य न्याय्यत्वादित्यर्थः । वत्सानाकुर्यादेशाद्वेशान्तरं नयेत् । इतरथा हि ते सर्वे दुर्थ * वेियुरिति । भवतु परस्मात्स्वरप्राणादे: तस्मादेव परमात्मरूपेति । परमात्मदृष्टय४ासात्तद्रपसंपत्ति: । ननु का साम् । गति: कारणं स्वर इति हावाच्च स्वरस्य ऋा गत्तिरिति प्राणु इतीत्यप न्न म्यास्य लेकस्य का गतिरित्यनन्ताकाशं निशियाकाशेः होत्रैभ्ये। ज्याया नित्यादिन। ऽऽकाशस्यैव परोवरीयस्त्वादिगुणयेयागं दर्शयति । तत्कथं पर मात्मदृष्टयष्टव्यास उीथे ऽत झाह परमात्मदृष्टिमिति । आकाशस्त ल्लिङ्गादित्युक्तं न प्रस्मर्तव्यमित्यर्थः ।

ततव देवासुरसंग्रामे ह लि देवा उीयम् उद्भीथावयवेङ्कारम् आहूतवन्त इत्यर्थः । अनेन कमेणा एतानसुरानभिभविष्याम इति स उङ्गात्ता वाचा प्राणेन च वागुणसर्जनप्राणेनेाङ्गानं कृत्वान् ।

५९९।३
व्याप्तेश्च समजञ्जम् ॥९॥

उ०मित्येतदतरम् उद्भीयमिति वाक्ये ॐकारस्योङ्गीथेन विशेष


सर्ध दग्धमिसि ३ पु• पा अत्र तृतीयम् अन्यात्वाधिक्ररणं पूर्णम् । तत्र सूत्राणिा ३-ऋग्रन्यथा त्वं शब्द्रादिति चेन्वाविशेषात ६ न वा प्रकरणाभेदात् परोवरीयस्त्वादिवत् • संज्ञातश्चेत् तदु