पृष्ठम्:वेदान्तकल्पतरुः.pdf/४६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०३
अन्ययात्वाधिकरणमु ।

नक्रियारुरूपत्वं च शाखाभेदेन प्रयमाणं न विदद्याभेटकम् । एकस्यां शाखायां त्रिदश्यसंप्रतिपत्तावपि तट्टर्शनादित्याह न केवलं शाखान्तरे इति । एवं ५९२ । १० देशप्रणवनिट्टेशश्छान्टोभ्यइति वैषम्यं परिहरति बहुतररूपेति । रसत्त मादिगुणायव्याख्यानमेङ्कारस्य कृत्वति शेष । एतच्च भाष्यप्रतीकेपाटानाम् । रायां भूतानां पृथिर्वी रस: पृथिव्या आपे रसे ऽपामेषधय ओषधीनां पुरुषे रस: स एष रसानां रसत्तम: परम: घराध्य ऽष्टमेा यदुीथ इति श्रति: । एतच्छतिव्याख्यानेन भाष्यक्तरसत्तमादिगुणयेागं विवृणेति तथा हीति । यस्य यजमानस्य पुरस्तात् पूर्वे हविस् देवतार्थे सङ्कल्पितं भवति चन्द्र माश्च पश्चादभ्युदेति स चतुद्वैश्याममावास्याभ्रमवान् मध्यमादिभावेन चेधा भूर्तेस्तन्दुलानन्यादिभ्यो दर्शदेवताभ्य: सकाशाद्विभजेट् । विभज्य च दाच न्यादिदेवताभ्यो निर्वपेदित्यर्थ 1 टधट् दधति । भृत्त दुग्धे । तेष्वेव कर्मस्विति । आग्नेयादिवित्यर्थः । कालापराधं विवरीतुं यथाकालमनुष्ठानं दर्शयति एष तावदिति । अभित: सत्रिधा उदित्तश्चन्द्रो यस्य स यज मानेा ऽभ्युदित: । अच सिद्धान्ते दर्शकर्मण्येव देवत्तापनयमाचमित्यस्मिन् प्रये॥जनमाह अमावास्यायामेवेति । तस्यैव कर्मणे ऽनुवर्तमानत्वे हिँ स्वदेवत्तायुक्तं तत्परिसमापनीयं तत्तश्चतुट्टश्यां निरुप्रहविषा देवत्तान्तरेभ्यो नैमित्तिकप्रयेोगं परिसमाप्य पुनरमावास्यायामेवाग्न्यादिभ्यो दर्शदेवताभ्यो हविर्निरुप्य प्रतिपदि दर्श: प्रवर्तयितव्य: । टर्शलेनापे त्त प्रायश्चित्तभतमिदं कर्ममावास्यायां कृत्वोपरन्तव्यमिति चिन्ताप्रयेाजनमित्यर्थ । पूर्वपक्तमाह हविभागेत्यादिना । उत्पत्तिशिष्टदेवत्तावरुद्धे कर्मणि देवतान्तराऽनवका शात् कर्मान्तरत्वमित्येवमथै हविर्विभागमाचश्रवणादिति संग्रहवाक्यं प्रा कर्मण्यनेकगुणविधेः वाक्यभेदप्रसङ्गात् कर्मान्तरत्वमित्येवमभिप्रायं चरुवि ध्यानसामथ्र्यचेति द्वितीयं संग्रहवाक्यम् । तचाद विभजते यदि हीत्या दिना । पूर्वदेवताभ्यो ऽन्यादिभ्यो हवींषि विभजेदिति वाक्येन विहिते उत्प तिशिष्टदेवतावरोधस्य वाक्येनैव वारित्तत्वात् पूर्वकर्मणि देवत्तान्तरनिवेशसं भवे सति न कर्मान्तरत्वं स्यात् । हविर्माचविभागविधाने तूत्यनिशिष्टेवत्ताव रोधाद् वाजिनेज्यावत् कर्मान्तरत्वमित्यर्थः । द्वितीयं संग्रहं विवृणेति