पृष्ठम्:वेदान्तकल्पतरुः.pdf/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४००
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.२
 

व्रतम् । एततं ह्यवात्मानं बहूचा कटवेदिने महत्युक्थे शस्त्रविशेषे मीमांसन्ते । महाव्रते क्रतुविशेषे । महद्भयं भयहेतुर्वजमुदात्तं यथा तया ब्रहीत्यर्थ । एषो ऽधिकृत्त: पुरुष एतस्मिन्नात्मन्युट् अपि अरमल्पस् अन्तरं भेदम् । अल्पमपि भेदं यदा कुरुते अध तदा तस्य भयं भवति । तत्त्वव ब्रह्मश ब्देन विदुषे ज्ञातवते मन्वानस्य त्र्कयते मननमकुर्वतेा भयं भयहेतुः ।

५९०।४
उपसंहारो ऽर्याभेदाद्विधिशेषवत् समाने च ॥ ५ ॥

सर्वशाखासु विदीये सिद्धे गण्याकृष्ठगुणानामुपसंहारसिद्धेरधिकरणाना रम्भ इत्याशङ्कयाह भवत्विति । करणं हि विद्याङ्गमाकाङ्कते आक्राङ्का च संनिधिसमाम्नाते: अङ्गः शान्तति न शाखान्तरीयाङ्गापेक्षेत्यर्थः । यद्यपेक्षा स्यात्तचाह अपेक्षणे चेति । साकाङ्गस्य प्रयेोगविथेरनुष्ठापकत्वासंभवात्तनि राकाङ्कत्वाय सर्वमङ्गजात्तमेकस्यामेव शाखायां विधीयेतेत्यर्थः । ननु सर्वे शाखासु बिंदोक्ये सति शाखान्तरगतत्तदीयाङ्गाननुष्ठाने ऽखण्डकरणेोपक्राराऽ सिद्धेरनुपकृत्ता विदद्या न प्रेयस्करी स्यादत आह तस्माद्यथा नैमित्तिक मिति । ननु नित्यकर्मणि यावज्जीवमित्यादिनियत्तनिमित्वशाच्छक्याङ्गा नुष्ठानमाचेण परिपूर्णपकारः कल्प्यते उपासनासु तु स्वशाखार्थीतैरेवाङ्ग परिपूर्णपकारकल्पनायां केा हेतुरत आह श्रङ्गान्तराऽविधानादेवेति ।

गृह्वमेधीयेति । अस्ति चातुर्मास्येषु गृहमेर्थीये। मरुद्भभ्यो गृह मेधिभ्यः सर्वासां टुग्धे सायमेादन इति । तचेदमामनन्त्याज्यभाग । यज्जतीति । तच संदेहः किमयमत्तिदेशप्रायेrराज्यभागयेारनुवाद उत्ताङ्गा न्तरपरिसंख्या प्रष्य वा ऽतिटेशेनाज्यभागावेव प्राप्येते इत्येतदनेन वचनेन ज्ञाप्यते किं वा सर्वाङ्गेभ्यो य उपकारः स श्राञ्जयभागाभ्यामेवाङ्गान्तराऽनये वाभ्यां भवतीत्युपकारावच्छेद इति । अन्ये ऽपि पचता: प्रथमे काण्डे सम्मा शङ्कय निरस्तास्ते तु विस्तरभयान्न लिख्यन्ते । तचानुवादमाचस्य वैफल्यात्प रिसंख्यायाश्च प्रतिषेधविषयत्वादङ्गान्तरप्रतिषेधस्य च वाक्यादप्रतीते: कल्प नायां चाज्यभागवाक्यस्य स्वायैत्यागप्रसङ्गात् प्रायस्य चाङ्गान्तरस्य प्रति


अत्र प्रथमं सर्ववेदान्तप्रत्ययाधिकरणं पूर्णम् । तत्र सूत्राणि ४-सर्ववेदान्तप्रत्ययं चोदनाद्धविशेषात् १ भेदात्रेति चेत्रैक्रस्यामपि २ स्वाध्यायस्य तथात्वेन हि समाचारे ऽधिकाराच्च सरवच्च तत्रियमः ३ दर्शयति च ४ ॥

  • फ़ल्प्यमाने चेति ५-२ पुः पा