पृष्ठम्:वेदान्तकल्पतरुः.pdf/४५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९८
वेदान्तकल्पतरौ [त्र्प्र.३ पा.३ त्र्प्रधि.१
 

५८४ । २१ तिमाह धात्वर्थानुबन्धेनेति । शब्दान्तरे कर्मभेद: कृतानुबन्धत्वात् " । यजति ददाति जुहेति इत्यच किं यजत्यादय एकां भावनां विशिंषन्ति उत्त प्रतिधात्वर्थ भावनाभेद इति संदेहे भावनाया: प्रत्ययार्थस्य प्रधानत्वात्तस्मिन् गुणभूतधात्वर्थानां समुच्चय इत्येकभावनाविशेषकत्वेन प्रामे राद्धान्त:-निय मेन धातुप्रत्यययेारन्विताभिधायित्वात् प्रत्ययस्य च धाते॥ारति सूचेण विव तितैकवचनेनैकस्मादेव धातेर्विधानादेकधात्वर्थानुरक्ता भावना ऽभिहिता सा न थात्वर्थान्तरेण संबध्यते । तत्सम्बन्धस्येत्पतिशिष्टत्वात् । यच्च पदान्तरोपात्तं प्रधानं त्च भवति गुणानां समुचयः क्रये इवारुण्यादीनाम् । तस्मादपुनरुक्तधात्वात्मकशब्दान्तरे कर्मभेदेो भावनाभेद: कृतानुबन्धत्वा दुत्पत्त्यव कृत्थात्वथसटन्थत्वाद्भावनाया इत्यथः । धात्वथएवानुबन्थे। ऽव चच्छेदकः । नन् समिधेः यजर्तीत्यादावैकभावनाविधाने णकच विधिरयरचान षाद इति वक्तव्यं तच के विधिरिति न ज्ञायते ऽत्त श्राह प्रथमभाविना वाक्येनेति । विपरिवत्तमाना बुद्धाविति शेष । ततश्च प्रत्यभिज्ञायमाने त्यर्थः । विध्यनुवादाऽविनिगमेन सिद्धान्तमाह परस्पराऽनपेक्षाएीति । एषां बेाधकत्वे क्रमेो न प्रयाजक इत्यर्थः । ननु पाठक्रमाऽनादरणे कथं प्रयाजादीनां पाठानुष्ठानक्रमसिद्धिस्तचाह परस्परापेक्षाणामिति । प्रयाजा हयेकं करणेपकारं कर्वन्तीति एरस्परापेक्षता: । अत्तस्तेषामेककरणेष्वकारजन कतया एकवाक्यत्वे संभूयकारित्वे सति पाठन्नामे ऽनुष्ठाने प्रये॥जकः स्यादि त्यर्थः । तद्वाक्यानि स्वार्थबेथने परस्परं नापेक्षन्ते इति न क्रमापेक्षा । यत एकत्वं पाठक्रमान्नियम्येतेत्यर्थ: + । ननु धात्वेक्यादितरेतरच च ५८५ । ८ प्रत्यभिज्ञानमुक्तमत आह कथं चिदिति । समिदादिनामभिः कर्मभेदप्रतीते प्रत्यभिचैव नास्तीति कथं चिदित्युक्तम् । प्राण्यातस्य हि सर्वच विधि


जै• सू• अ• २ या• २ सू• २ ॥ + अरुणादीनामिति ५ पुः पा• ।

  1. त्यर्थ इति नास्ति २ पुः ।

$ चाष्ठेो नास्ति ५ पुः ।