पृष्ठम्:वेदान्तकल्पतरुः.pdf/४५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९५
शब्दभेदे न देवतेक्यम् ।

दशमे स्थितम् । विधिशब्दस्य मन्त्रत्वे भावः स्यात्तेन चादना । ऽनि: पावक इत्यादीनि । तेष सन्देहः किं हविः ग्रेटानसमये येन केन चिदग्निवाचकपदेनाग्निरुद्धेश्य उत्त विधिगताग्निपदेनैवेति । तचंIऽथैरुप त्वाटेवत्त्व स्य तस्य च येन कॅन विद्वाचकेन निटुंशसंभवादनियम इत्ति प्राये राइट्रांन्त: । संत्यमंर्थात्मक देवतात्वं तत् न स्वगेवासित्वादि संभ वति मासेभ्यः स्वाहेत्यादैौ मासादेरदेवंतात्वप्रसङ्गात् किं तु त्यज्यमान हविः प्रत्युद्धेश्यत्वम् । उद्वेशश्च हविः प्रति प्राधान्येन निद्वैशस्तचाग्नेय इति विधिगत्तस्यैव मन्त्रत्व देवताप्रकाशझतत्व भावा देवत्तात्वं हविस्त्या गकाले ऽपि स्यात् तद्धितवत्यैग्निशब्वेन वि: प्रत्यग्नेः प्राधान्येन निश। टुंविस्त्यागंकाले ऽपि तेनैव स निद्वैश्यः शब्दान्तरेण निर्देशे देवतात्वं न स्यात्तस्माद्विधिशञ्टस्येव मन्त्रत्वे देवताप्रक्राशऋत्वेि भाव: स्यातेन हि देव तमुट्टिश्य हविषश्चोदनेति । तच शब्दभेदे ऽपि देवतैवेद्य एतदधिकरण विरोध इत्यर्थे

यदि च शब्टंभेदे ऽपि देवतैक्यं तर्हि सैायै च निवेपेट् ब्रह्मव इसकाम : आदित्यं चरुं निर्वपेदिति च सैार्यादित्य'चर्वारेकदेवंतात्वं स्यादित्यर्थः । न चेतयेोरेकदेवंतांत्वमेधुं शक्यं सूर्यय जुटं निर्वपामौति आदि त्यांय जुष्टं निवेयामीति च सर्वसंमत्तानुष्ठानविरोधादिति आशङ्क परिह इति तथापीत्यादिना । तदस्यास्तीत्यर्थ हंनिप्रत्ययः स्मर्यते अस्येति ५८२ । ५९ च सर्वनामं तेन विश्वेदेवपदसन्निहितानां परामशात्र शब्टान्यत्वप्रयुक्त देवत्पान्यत्वमित्यर्थः । आमिक्षासंबेट्टविश्वदेवे।पलक्षणे फलं बदयतीत्युक्त तचाह ततश्चेतेि । वाक्येनैवामिदतासम्बन्धोपजीवनेन वाजिनविधानान्न वा ‘जनसंबडया ऽमिदतयां बाधितुं शक्रयते यौतात्संबन्ध द्वाक्यीय: संबन्थों टुर्बल इति न्यायादवगन्तव्यम् । स च न्याये वचनेन बाधिष्यत्तइत्यभिप्रायः । द्रव्यद्वयेन युक्तमेकं कर्म विधीयतइति यदवादिष्म वाजिनामिदतया: सह त्यागं इति तदिदमुत्थितम् । एवं च यत्संदेहप्रदर्शनावसरे उत् पर्वस्मिन्नेव


सूर्धादिस्येति ३ पु

  • ठेवतात्त्रमित्ति नास्ति ३ पुः ।