पृष्ठम्:वेदान्तकल्पतरुः.pdf/४४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९३
सत्रैवेदान्तप्रत्ययाधिकरणम् ।

कावित्यर्थः । ननु वसन्तवाक्ये ज्योतिष्टोमवाक्ये च ज्योतिज्यौतिष्टोमशब्द येारेकार्थत्वादनेकशब्दत्वमपि ऋ चिटान्नितमत आह उत्सर्गत इति। अस. ५८० । १६ दित्यर्थः । यत्तु वसन्तादिवाक्ये ज्योति:शब्द एकदेशान्तरत्नक्षणार्थे दृष्ट एवमचापीति तचाह न चैकत्रेति । वसन्तादिवाक्ये हि ज्योतिषा' यजे नुवदेदेषा तु प्रथमान्तत्वादतत्तन्त्रेति प्रकृतकर्मबुद्धिं विच्छिनत्तीत्यर्थः । यतु ज्योतिरिति प्रातिपदिकमुच्चार्येतेनेत्ति परामृश्य यजेतेति विधानाद् नामधेयं ज्योति:शब्द इति तटेमिति* ब्रम: तस्यैव नाम्न: कर्मान्तरवा चकत्वादित्याह भेदे ऽपि चेति । अपि चेति समुच्चये । यथा नामध्ये यत्वमेवं भदेपि प्रथममुल्लिखित इत्यर्थ । ननु कठेन प्रणीतत्वादथ्यापित त्वाद्वा काठकमुच्यते न विदद्या प्रणीयते तस्या अशाञ्दत्वादत्त आह प्रणयनं चेति । प्रणयनं शिष्येभ्यो नयनमुपदेश: स ज्ञाने ऽपि अविशिष्ट ५८१ । १३ इत्यर्थः । ज्योति:सञ्जताया: सकाशात् काठकत्वादिसंज्ञायां भेदकत्वात्ि शयमाह तथा चेति । ज्योतिष्टोभस्य संनिधा श्रुत्वात्तदनुवादकत्वेन तत्रा मैकदेशत्वेन च सम्भाव्यमानमपि ज्योतिरिति नाम यदा कर्मभेटकं तदा शाखान्तरस्यत्वेन दूरम्यं संपूर्ण च काठकादिनामातितरां ज्ञानभेटकमि त्यर्थः । अतत्प्रतीकभूतेति च्छेदः । तथा रूपभेदेोपीत्यादिभाष्यमुणातं तद् व्याचष्ट इदमाम्नायतइत्यादिना । नन्त्रिह सिद्धानुवादमाचं सा श्रा मिचेति प्रतीयते न विधि: तच कथं वार्मभेदाऽभेदचिन्तावकाशस्तचाह द्रव्यदेवतेति । वाजिनं गुणेो विधीयतइतेि । यद्यप्यच वाजिनं देवता च गुणा विधीयते इति वक्तुं शक्यं तथापि प्राग्रे कर्मण्यनेकगुणवि. यसंभवाद् ट्रव्यमाचविधिसक्त: । वाजियदेन तु विश्वेदेवां अभिधीयन्ते इति वदयति सिद्धान्ते तु विशिष्टविधित्वादा कर्मोऽनेकगुणविशिष्टं विधातुं शक्यमिति मत्वा द्रव्यदेवतान्तरविशिष्टमपूर्वकर्म विधीयते इत्युक्तम् । विशिष्टविधैो कर्म विधातव्यविशेषणभूतं द्रव्यं देवता चेति गैरवमित्याह विधिगैरवेति । यदा ऽमिदतायागाद्वाजिनयाग : कर्मान्तरं विधीयते ५८२ । ३


तत्स श्रेामिति ५ पु. एा काठकाठीति १ पुः एा• ।