पृष्ठम्:वेदान्तकल्पतरुः.pdf/४३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७७
प्रकृतेतावत्वाधिकरणम् ।

शरीरस्य तैत्तिरीयादै पक्षपुच्छादिसम्पादनात् पीति लिङ्गशरीरमुच्यते तद भिमानौ भूत्वा पुर: स्पृष्टानि शरीराणि पुरुप आविशतु प्रविष्ट इति ॥

५६१ । ७
प्रकृतैतावत्वं हि प्रतिषेधति तता ब्रवीति च भूयः ॥ २२ ॥

निषेधश्रुतिभिर्ब्रह्म निर्विशेषं निरूपितम् ।
तासां ब्रह्मनिषेद्धृत्वमिहाशङ्क्यते ॥

प्रय वा

सन्माचं ब्रह्म सामान्यं तद्विशेषानयेदतते ।
निषेधेषु निषिद्धेषु नास्ति ब्रहोति शङ्कते ।

श्रुतिगतवावशब्दार्थमाह द्वे एवेति । समुचये सत्येवकारो विस् थ्यते तन्माचावधारणस्य तदितरसमुच्चयस्य च विरोधादित्याशङ्काह समुचीयमानावधारणमिति । सर्वदा द्वे अपि रुपे मिलेिते एवेत्यर्य एवकार इत्यर्थः । एषा अच श्रुति: द्वे वाव ब्रह्मणे रुपे मूतै चैवाऽमूर्ते च तदेतन्मूर्त यदन्यद्धायेाश्चान्तरिंवाचैतन्मत्र्यमेतत्स्यितमेतत्स तपति सत्ता ह्येष रसे अथामूर्त वायुश्चान्तरितं चैतदमृतमेतदद्यदेतत्सत्यं तस्येत्तस्याऽमूर्तस्यैतस्याऽमृत्तस्यैतस्य यत्त एतस्येत्यस्यैष रसे य एव एत स्मिन्मण्डले पुरुषस्त्यस्य ह्येष रम इति । अस्यां श्रुतैो तटेतन्मूतै यद न्यद्धायेश्चान्तरिक्षाचेत्येतइाचष्ट पृथिव्यप्तेजांसीति । मूच्छैनं स्यूली भावः । तच हेतु: इतरेतरानुप्रविष्टावयवमिति । पटादेर्हि तन्त्वाद्यव- यवा इतरेतरमनुप्रविष्टा दृश्यन्ते । तत्पश्च तन्त्वाद्यवस्थात: स्यूलाश्च । यदद्यपि वायेरपीदं तुल्यं तथापि प्रत्यक्षेणानुग्रहणादनादरः श्रुतेः । यदिति गच्छदित्यर्थः । ततश्चैकचैव च न तिष्ठतीति व्यापीत्यर्थः । त्यच्छब्द:


श्रत्र पञ्चमम् उभयलिङ्गाधिकरणं पूर्णम् । तत्र सूत्राणि ११-न स्यानते ऽपि पर स्योभयलिङ्गं सर्वत्र हि ११ न भेदादिति चेत्र प्रत्येक्रमतद्वचनात् १३ अपि चैत्र मेके १३ ग्ररूपवदेव हि तत्प्रथानत्वात् १४ प्रकाशवचळवावययात् १५ ग्राह च तन्मात्रम् १६ प्रदर्शयति चाथै। अपि स्मर्यते १० द्रात् एव चेोपमा सूर्यक्रादिवत् १८ , । १३