पृष्ठम्:वेदान्तकल्पतरुः.pdf/४२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६९
जीवपराऽभेदोपपादनग्रन्थः ।

तृतीयत्वेन हूयतइत्येतद् विकल्पे सति न युज्यते । एकत्वेन दशमत्वा वायवप्राथम्यवत्वं न स्यादेकत्वे प्रयमचरमभावायेगादित्यर्थः । नन्वे वमपि ग्रहणान्यावर्तन्तां क्षयं यागावृत्तिस्तच श्रुत्याद्यभावाद् यतेो ऽङ्गानुरो धेन प्रधानाधृत्ति: स्यादित्याशङ्का सामथ्र्यमाह तेषां चेति । कां चन ५१ । १२ देवतामिति । इन्ट्रवाय्वादीनां मध्ये एकामित्यर्थः । इह त्विति । व्रीहियवाक्य इत्यर्थः । व्रीहियवसमुच्चये हि यागाभ्यासकल्पना स्यात्तच ध प्रमाणाभावादित्यर्थः । न केवलं व्रीहियवसमुच्चये प्रमाणाभाव: प्रमाण विरोधे ऽपीत्याह पुरोडाशस्य चेति । पुरोडाशचेादनयैवैयधिद्रव्ये यस्मिन्कस्मिंश्चित्प्राग्रे व्रीहये ऽपि पचे प्राप्रास्तचाप्रायांशंपूरणार्या व्रीहिश्रु तिव्रौहिभिरेवेति गमयेतच यवसमुच्चये व्रीहिश्रुतिबाध: स्याट् एवं यव युतेरपि नियमार्थत्वाट् व्रीहिसमुच्चये तट्टाध इत्यर्थः । एकार्थतयेति । णकपुरोडाशाथैत्तयेत्यर्थः । एषं गत्यन्तराभावाष्ट्रीहियवयेबैिंकल्पमुत्वा प्रकृते गत्यन्तरसद्भावाद्विकल्पाभावमाह न तु नाडीत्यादिना । भाष्ये समुच्चयश्रुत्यनुरोधादसमुच्चयश्रुतिनेयेति प्रतिज्ञामाचमिव भाति तते। ऽभिप्रायं स्फोरयति सापेक्तश्रुत्यनुरोधेनेति । निरपेदवता ह्यपेक्षाभाव उत्सर्ग: तस्य सापेक्षत्ता ऽपवादिकेत्यर्थः । न विकल्प इति । विकल्पफ लकेो ऽभ्युचय इत्यर्थः । एवं तावतुल्यबलयुत्यभावान्न नाडप्रादीनां विकल्प इत्युक्तम् । इदानीमतुल्यार्थत्वाच्च न विकल्प इत्याह अभ्युपेत्येत्या दिना । जीवेrपाधिरन्त:करणादिर्नार्डीपुरीत्तत्ताराप्रित् : जीवस्तु न कार्पीति कथमाथारत्वेन तुल्यार्थतेत्यर्थः । ननु सर्वदा जीवस्य ब्रह्ममाभेदेखें सुयुौ किमत्याधारत्वोपचारस्तचाद्द उपाधीनामसमुदाचारादिति । अव्यक्तरित्यर्थः । ननु तादात्म्याटुपाध्युपशान्तेश्च यया सुयुौ जीवस्य ब्रह्माश्रयत्वोपचार एवं जीवेापाध्याथारत्वात्सुयुपौ नाडादेजौवाप्रय त्वोपचारे ऽस्तु तत्व औपचारिक्राश्रयत्वेन तुल्यार्थत्वमत आह सुषुप्त- g५३ । ३. दशारम्भायेति । सुषुप्रिाक्राले उपाधिद्वारेण जीवस्य नाडग्राम्रयत्वमुप


  • श्रावत्र्यन्तामिसि ५ पु' या