पृष्ठम्:वेदान्तकल्पतरुः.pdf/४१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६२
वेदान्तकल्पतरौ [त्र्प्र.३ पा.२ त्र्प्रधि.१
 

किं पुनरन्यदिति भावः । प्रियव्रतं प्रियव्रत्तनामानं कं चित् । उर्वेरा सर्वस्या भूः ।

यदुक्तं वीरदधिवत्कालभेदेनैक्रस्य शुक्तिरजतात्मकत्वादविरोथे। ५४५ । ३ रजत्तशुक्तिज्ञानयेरिंति तचाह न तावत्क्षीरस्यैवेत्यादिना । ईश्व रस्य राजादेगृहे वस्तुतेा यदीदं रजतं स्यात्तर्हि कालान्तरे ऽपि शुक्तिर्न स्याद् राजमन्दिरगत्तरजतकुम्भवदित्युक्तम् इदानीं यदापि रजतत्वेनानु भूयते तदेव पुरुषान्तरे विसंवादादपि न चास्तवं रजतत्वमित्याह न चेतरस्येति । अन्यो ऽनाकलेनेन्द्रियस्तस्य शुक्तिभावं नानुभवतीत्येत् त्रेति व्यतिरेकमुका ऽन्वयमाह प्रत्येति चेति । शुक्तिभावमित्यनुषङ्गः । शुक्तिरजतात्मकमेकमेव वस्तु यहण सामग्रीभेदात्काट्। चिच्छुक्तिन्वेन ज्ञायते कदा चिद्रजत्तत्वेन ज्ञायते । मा भूत्परिणाम इति यदुक्त तद् दूषयति न चेभियरूपमिति । इष्टप्रसङ्गतामाशङ्कवाह न मरीचिभिरिति । तृष्णज पियासो: । स्वपितृषेर्नजिडिति वृषेर्नजिङ्प्रत्ययः । उद्न्या पिपासा । ननु मा कुर्वन्तु मरीचयस्तोयसाध्यामर्थक्रियां सन्तु च तेयं का बाधा तेयस्य इह्यात्मकत्वादित्याशङ्का न च तेयमेवेति । पिपासेोपशमकमुदकमित्ये करुरूप्यस्य सति संभवे न प्रयेाजकद्वैविध्यं कल्प्यमित्यर्थः । कल्पने च व्यापकव्यावृत्या व्याप्यव्यावृत्तिमप्याह तदर्थेति । ननु न कल्प्यते किं तु दृश्यते इत्याशङ्क प्रयेजकद्वैविध्याभ्युपगमेनापि परिहरति अपि चेति । नाद्य इत्याह असमर्थविधेति । असमर्थस्य विधा प्रकारस्त पतति प्राम्रोति तथेयक्तम् । यथा मरीचीनु शुद्धानित्यर्थः । पूर्वं तीरस्येव दधि न रजतस्य शुक्ति: परिणाम इत्यथै दूषणमभाणि संप्रति प्रतीतिरपि तथा नास्तीत्याह , । १८ न च क्षीरदधिप्रत्ययवदिति । आचार्यादै न परिणामः किं त्वयेदतामा वम् । एवं तावञ् ज्ञानद्वयस्य विरुद्धार्थत्वविषयत्वमुक्तम् अथ यदुक्तं वाध्यबा धकभावा न ज्ञानयेनैिणयते स्वगेचरशूरत्वाद् द्वयेति तच स्वगेचरशूरत्वे ऽप्यर्थाद्विरोधमुपरिष्टाद्वदयति । इदानीं बाथ्यबाधकभावं निगमयति तत्रा पीति । परं शुक्तिज्ञानमबाधित्वैव पूवै रजत्तज्ञानं जायते कुतः परस्यागा मित्वाद् भविष्यत्वादाभिस्तन्निषेथस्य पूर्वण कर्तुमशक्यत्वादित्यर्थः । ननु