पृष्ठम्:वेदान्तकल्पतरुः.pdf/४१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५७
अन्याधिष्ठिताधिकरणम् ।

येन प्रक्ररणाम्नात्तत्वेनानृत्वदनस्य क्रत्वर्थत्वेन तन्निषेधे ऽपि क्रत्वर्थ: स्याट् येन च तेनैव प्रकरणाम्चात्तत्वेन पशैो निषिद्धयेाराज्यभागयेा: क्रत्वर्थत्वात् निषेधयस्यापि क्रत्वर्थत्वं भवेत् तेन प्रकारेण न हिंस्यादित्येतत् कस्य चित्यू करण न समाम्नातमित्यर्थः । नन्वाज्यभागै भवेत्तां क्रत्वयै निषेधस्त्वभाषायै: कथं क्रत्वथैः स्यादत प्राह एवं हि सतीति । पशुयागे ऽतिदेशप्राप्राज्यभा गनिषेधे सति तद्वर्जनयुक्ताङ्गान्तरैर्भावार्थरुपैराज्यभागसाध्य उपकारो जन्यते न केवलनिषेधमाचात् । अतश्च विकल्प आज्यभागत्तदभावये : । फलभूमा थैिनस्त्वनुष्ठानम् । प्राभाकरास्तु पयुदासमेतमाहुः । अच च पशुप्रकरणएवे तद्वाक्यमस्तीति कृत्वा प्रतिषेधत्वमस्योक्तम् । गुणे पसंहारे तु हानैौ तूपाय नेत्यधिकरणे' दर्शपूर्णमासप्रकरणपठित्तस्य न तैौ यशावित्यस्य पाशुकप्रकरणा भ्युपगतेतद्वाक्यसिद्धार्थानुवादित्वेनार्थवादत्वं वच्यतीति न विरोध इति ।

अनृत्तवदननिषेधस्य क्रत्वर्थत्वे ऽधिकरणमनुक्रम्यते

दर्शपूर्णमासयेरान्नायते नानृतं वदेदिति । तचायं निषेध: तत्वर्थ पुरुषार्थो वेत्ति संशय: तदर्थप्रतिषेध्या प्रवृत्तिः किमर्थेति च चिन्त्यते । ये हि यदर्थं प्रवृत्त: सन्निवार्यते स तदर्थमेव च निवार्यते । प्रवृत्तिकैमर्यनिर्णयाय च आख्यातेन कर्ता ऽभिधीयते न वेति च विचार्यते । अभिहिते हि कर्तरेि तस्य प्रत्ययेन प्राधान्येनाभिहितत्वात् प्रवृत्तेः प्रयेोजनाकाङ्कावेलायां प्रतिसं निथापितकर्चपेक्षितेयायत्वं प्रकरणबाधया ऽवगम्येत अनभिहिते तु बाधकप्र त्यभावादयैच कर्तुः प्रवृतिं प्रति गुणत्वेनैवावगतेः प्रकरणेन प्रकृतेः क्रत्वथैता ऽवधार्यते । तच पचति देवदत्त इत्यादाख्यातै: कर्त्तवगमाट् ल: कर्मणि चेति सचगत्तचकारेण कर्तयपि लकारविधानाट् लकारादेशानां च तिब्बादीनां स्थानिवढ़ाधेन कर्तृवाचकत्वादाख्याताभिधेयः कर्तेति प्रापय्य राद्धान्तितं शेष लक्षणेो। क्रत्वर्थे ऽयं प्रतिषेध आख्यातेन कर्तुरनभिधानात् । या त्वाख्यात्तात्क प्रतीतिः सा आख्याताभिहितभावनया क्रतुरूपस्यापनादन्ययासिद्धा । सूचं त्वभिधेयत्वदोत्यल्वयेारुदासीनम् । अपि च ल: कर्मणीत्यभिध्याय होकयेोरिति सचण द्वित्वक्रत्वयेरर्थयेद्विवचनैकवचनविधानात् कर्तृसंख्यैवाख्यातवाच्या न कर्त्ता । संख्येयकर्तृविवक्षायां हि द्येकेष्विति स्याद् द्वयेोरेकस्य च कर्तृणां बहु


या । 3 या- ३ भू* २६ ॥