पृष्ठम्:वेदान्तकल्पतरुः.pdf/४१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५४
वेदान्तकल्पतरौ [त्र्प्र.३ पा.१ त्र्प्रधि.४-५
 

स्वत्तं जनानां परलेनाकगतानां संगमनं संगम्यं हविषा प्रीणयतेति । उर्जीवचनं जरायुजम् । अण्डजं हि किं चिट्टश्चिकादि मातुरुदरं निर्भिद्य मृताञ्जा यते । उद्भिज्जं च किं चिदृत्तादद्यचेतनं पृथिव्याद्युद्विद्य जायते । (जरायुज तु जीवतेो जायतइत्ति") ॥

५३८।१
साभाव्यापतिरूपपत्तेः ॥२२॥

अचाकाशं वायुमिति कर्मत्वनिर्देशाष्ट्रमेा भवतीत्यादिभवतिश्रुतेश्च संशयः । तदाह यद्यपीति । युक्त मागैौ प्रक्रम्य तृतीयत्वनिर्दूशात्स्थानण ब्दस्य मार्गलवणार्थत्वं न तु भवतिश्रुतेः सादृश्यलंक्षणार्थत्वे ऽस्ति निर्मि त्तमिति संगति: । वायुमिति कर्मत्वेन नद्विष्टस्य वायुर्भूत्वेति तादात्म्य धत्वेन परामर्शकवाक्यशेषान्निर्णयेन पूर्वपक्षमाह वायुर्भत्वेत्यादेरिति । वाक्यशेषस्यासंभवदर्थत्वमाशङ्काह न चान्यस्येतेि । नन्दिकेश्वरो हिँ रुद्रमाराध्य मानुषशरीरेणैव देवदेहत्वेन परिणनाम । नहुषो ऽपीन्द्रत्वं एवं हि अत्तिर्भवति इत्तरया लक्षणा स्यादिति भाष्यं तदनुपपत्रं भवति । श्रुतेर्ह सादृश्यालम्बनत्वे माणवके इव वहूियुते: 'गेोणत्ता स्यान्न लक्षणेत्याशङ्कयाह गैण्यामिति । गैण्यामपि गुणस्य नक्षणा ऽस्ति लतित्वलक्षणायां त्वभिथेयसंबम्धात् प्रवर्तमानायां संबन्धिवस्त्वन्तरपरत्वं न संबन्धपरत्वं गुणात् प्रवन्तेमानायां तु गोण्यां घृते गुणपरत्वं न गुणयुक्तवस्तुपरत्वमिति विवेकः । स्वाभावव्यापतिरिति पाठे स्वसमे भावे येषां ते स्वभावास्तेषां भाव: स्वाभाव्यमिति समपटा १) । ११ ध्याहारः स्यादत: साभाव्यापतिरिति युक्तः पाठस्तं व्याचष्ट समान इति ।


  • ( ) एतद्रन्तर्गते ग्रन्यो नास्ति २-३ पुः । अत्र तृतीयम् अनिष्टादिकार्यधिकरणे

पूर्णम् । तत्र भूत्राणि १०-अनिष्टादिकारिणामपि च श्रुत्वम् १२ संयमने त्वनुभूयेतरै. यामारोहावरोहै। तद्रतिदर्शनात् १३ स्मरन्ति च १४ अपि च सप्त १५ तत्रापि च तट्टापारादविरोधः १६ विद्वाकर्मणारिति तु प्रकृतत्वात् १७ न तृतीये तथा पलब्धेः १८ स्मर्यते ऽपि च लेनाक्रे १९ दर्शनाच्च २० तृतीयशब्दावरोधः संशे + स्वाभाष्येति पाठान्तरम् ।

तचित्तशाव्यविकले लक्षणायामिति २-३ पुः पाः ।