पृष्ठम्:वेदान्तकल्पतरुः.pdf/४०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५२
वेदान्तकल्पतरौ [त्र्प्र.३ पा.१ त्र्प्रधि.३
 
५३५ । १२
अनिष्टादिकारिणामपि च श्रुतम् ॥ १२ ॥

इष्टादिकारिणां प्रतीतेरित्युक्तं त्वचेष्टादिकारित्वविशेषणवैयथ्र्यम। शङ्क परिड़ियते । प्रयेोजनं त्वनिष्टादिकारिणां शुभमार्गेण गमनमाचमपि नास्तीति प्रतिपादनेन वैराग्यञ्जननम् । यत्किंचिद्यावच्छब्दयेििश्चरभुतादि कर्मविषयत्वादस्तु सङ्केचे। येकेचसर्वशब्दानामर्थसङ्केचे नास्ति हेतुरिति पूर्वपदमाह ये के चेति । हेतूनामेषामनिष्टदिकारिणामपि चन्द्रलेोकगमने प्राप्त इति वक्ष्यमाणप्रतिज्ञया संबन्धः । न केवलं समाम्नानम् उपपत्रिप्य स्तीत्याह देहारम्भस्य चेति । कुत्ता ऽनुपपतिरत् प्राह पञ्चम्यामिति । नन्वाहुतिसंख्थानियम इष्टटिकारिविषय एवास्तु नेत्याह तथा हीति । दद्युशब्देन दिवि हुता श्रद्धा लच्यते । श्रद्धा सेोमेत्यर्थ । पुरुषवचसेr भवन्तीति । साधारणपुरुषयुतिर्न साचमतीत्यर्थः । तर्हि यथेपिात्तम नुष्येष्वेव सङ्केच्यतां मनुष्यत्वं चेष्टादिकारिणामेवेत्ति भ्रममयेोहत् िन चैत्त दिति । दक्षिणेत्रमागेयेणारेव श्रुत्वावगमादुत्तरस्य च ज्ञानिभिरेवावरुटु त्वादनिष्टादिकारिणां चन्द्रग्रारेिवेत्याह गमनागमनाय चेति । द्वयेोरेव मार्गयेरास्नानादित्यस्यासिटुिमाशङ्कयाह जायस्वेति । स्थानत्वं भेागायत नत्वम् । ननु बेत्य यथा ऽसै लेकेिा न संपूर्यत्व इत्यस्य प्रश्नस्य जायस्व म्रियस्वेत्येतत्प्रतिवचनम् । अस्मिंश्चन्ट्रलेोकासंपूरणहेतुत्वेनेतस्यानस्य स्यादित्यत आह चन्द्रलेाकादिति ! असंपूरणेन हि प्रतिवचनेपपनि: सा चन्द्रलेाकादागत्येह श्वादिजन्मप्रायापि स्यादित्यर्थः । ननु पापिनां चन्द्र लेोकगमनेन तच भेग: स्यात्तत्तश्चाकृताभ्यागमप्रसञ्जनमाशङ्काह अनन्य मार्गतयेति । पूर्वं तृतीयस्यानशब्दस्य मार्गपरत्वाभाव: प्रतिपादित । ५३७ । २ इदानीं न कत्तरेण च नेत्यस्य तृतीयस्थानसूचकत्वं निराकरोति न कतरेण च नेतीति । एतयेदेवयानपितृयाणये: कतरेण चव न एकतरेणापि ये न गच्छन्ति त्तानि क्षुद्रभूतानि भवन्तीति निटेंशात् कीटादिप्रामिार्गद्वयमुत्थि तानामित्येतन्न मन्तव्यम् । बाक्यस्य चन्द्रलेाझासंपूरणपरत्वादसंपूरणस्य च चन्द्रलेाकादागतानां कोटादिप्राया ऽप्युपपतेः कतरेणापि नेति निषेधा निन्दायै इत्यर्थः । तृतीयं स्थानमित्यच स्यानशब्दः यदद्यपि शरीरे व्युत्प