पृष्ठम्:वेदान्तकल्पतरुः.pdf/४०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४७
भूतपसूक्ष्मे: परिवेष्टितस्य जीवस्य परलेक्रगमनम् ।

षायुं समिधं मरीचौरेव शुक्रामाहुत्तिं ते अन्तरिक्ष त्तपेयत्स्ते दिवमाविशत स्ते दिवमेवाहवनीयं कुर्वते आदित्यं सर्मिथ चन्द्रमसमेव शुक्रामाहुतिं ते दिवं तर्पयतस्ते तत आवर्तते इत्युपक्रम्य पृथिवीं पुरुषं येषितं चाह धनीयत्वेनेापन्यस्य संवत्सरादींश्च समिदादित्वेन परिकल्ण्य येषिदग्नेयं पुचो जायते स लेाकं प्रत्युत्थायीति । तचेष षट्प्रश्ननिर्णय: पञ्चाग्निविद्या यामद्भिः परिवेष्टितस्य जीवस्य न गमयितुमहेत्ति विद्याभेदात् । षट्प्रश्न्यां ह्याहवनीयसमिदाहुतय एव यूयन्ते न तु धूमार्चिरङ्गाराः । अन्तरिक्षा ग्निश्चाधिकः पर्जन्यश्च न श्रुत इति । तच सत्यपि विद्यान्यत्वे आहु तिगत्या गतिसाम्याट् दृष्टान्तत्वमित्यस्त्येव परिहारः ।

आचार्यस्तु प्रैठा विदक्रयमुपेत्याप्याह षट्प्रश्नीति । अग्निहेच ५३० । ५ षट्सु उत्क्रान्त्यादिषु ये प्रश्नास्ते ऽग्निसमिद्धमाचेिरङ्गारविस्फुलिङ्गेषु सम स्तेषु विषयेषु घटन्ते विस्फुलिङ्गादीनां त्चाप्युपसंहर्तव्यत्वात् । बहुसाम्ये सत्यल्यवैषम्यस्याकिंचित्करत्वात्यर्जन्याग्नेश्चाग्निहेचे स्वर्गात् पृथिवीप्राय भिधानेनार्थसिद्धेः । अन्तरिक्षाग्नेश्च पञ्चाग्निविद्यायां पृथिव्या: स्वर्गप्राय भिधानात् सामथ्येसिद्धेरित्यर्थे त्यर्थः । एवं च षडग्न्युपासनमिदम् । पञ्चाग्नौन्वेदेत् त्ववान्तरसंख्या भिप्रायम् । साम्यलिङ्गात् षष्ठाग्न्युपसंहारमिद्धों प्रचयशिष्टप्रpसंख्यानुवादि पञ्शब्दस्य दुर्बलस्य त्झावर्तकत्वानुपपत्ते श्नानुपलम्भाटुत्क्रान्त्यादिविषयाणां च विस्फुलिङ्गादिविपयत्वाभावात् श्रुत्य नभिज्ञो वाचस्पतिरित्युपहासे ऽनवसर: ।

भाघ्यस्य प्रतिं व्याच क्रियेति । से।मस्य यथेति शेष: । लेण्म कवचनं सर्वविभक्तयर्थेषु क्रियासमभिहाराख्य नःपुन्ये स्मयेते य: सुमाहर सेमं यज्ञे भत्तयन्त्येवं कर्मिण: परुषान टेवा इत्यर्थ न्तौति झते। एतान्शब्देन कर्मिणामभिधानं गृहीत्वा भाक्तत्वं भवतणस्य सूचभाष्यकाराभ्यां वर्णितं स्वयं तु सिद्धान्तानुसारेण विरुद्धमर्थमाह सेाम मयाँल्लेाकानिति । युक्तत्तरश्चायमर्थः । एष सेामेा राजेति कर्माभिप्रा यस्य प्राधान्येन प्रकृतत्वात् । विभूत्मिनुभूयेति भेत्तृत्वनिर्देश: साचादन्नत्वे त स्ततश्च ३४० भू य