पृष्ठम्:वेदान्तकल्पतरुः.pdf/४००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४४
वेदान्तकल्पतरौ [त्र्प्र. ३ पा.१ त्र्प्रधि.१
 

कृत्वा देहं त्यजतीति शब्दादिज्ञानानि सुखादिज्ञानानि च षट् प्रवृत्ति विज्ञानानि । अहमित्यालयविज्ञानसन्तानस्य धृत्ति: कार्यभ ।

५२८ । १० भाष्योक्तां देहे भूत्वयकार्योपलब्थिं दर्शयति तेजस इत्यादिना । साम्यावस्था: शरीरं दधतोति वात्तादये धातवः । कथं चिधातुकत्वे शरी रस्य पञ्चभूतात्मऋत्वमत्त आह श्रतेा न स देह इति । वातान्वयाद् वाय्वारब्धत्वं क्षप्तपित्तान्वयादग्रेजआरब्धत्वम् अवकाशदानान्वयादाकाशा रब्धत्वमित्यर्थः ।

अच नैयायिकादयेो विवदन्ते । यदि देहः पञ्चभूतसमवायिकार णकः स्यात्तर्हि द्रव्यं न स्यात् पञ्चभूतसमवायिकारणकबहुत्ववत् । यदि व प्रत्यक्ताऽग्रत्यतसमवायिकारणक: स्यात्तहेि प्रत्यक्तो न स्यात् तस्मरू त्संयेगवत् । त्यस्मान्न देहः पञ्चभूतसमवायिकारणकः द्रव्यत्वाटाकाशबत् । नापि प्रत्यक्षाऽप्रत्यक्षतसमवायिकारणक: प्रत्यक्षत्वाङ्गन्धवत् । तेायाद्यारब्धत्वे च शैत्याद्युपलम्भग्रसङ्गः तेायत्वादिजातिसंकरप्रसङ्गश्चेति । तन्न । ञ्यणु । कादेरपि प्रत्यक्षत्वादिहेत्वारप्रत्यक्षतसमवायिकारणत्वाभावानुमानापात्तात् । शौतस्पर्शादिश्च शरीरे उड़वाभिभवाभ्यां क्रमेणेपिलभ्यतएव । जातिसंकर श्वाऽदूषणम् । यदि मन्येत द्रव्यत्वादि पृथिवत्वादिजातिं यद्यपि परिह रति व्यापकत्वात्तयापि पृथिवीत्वादि द्रव्यत्वादिजातिं न मुञ्जति व्याप्यत्वा पृथिवीत्वादिजात्तिश्च परस्परपरि हारिणौ कुम्भे सलिलत्वाभावात् कुम्भसलिले च पृथिवीत्वाभावात् । पर स्परपरिहारस्यासमावेशानिश्चायकत्वे च गेल्वाश्वत्वयेयारप्यसमाविष्ठत्वनि श्चयाभावप्रसङ्गः उच्छिदद्यत च तज्जातीयविरोधकथा त्वया चावचनावसित्त तुरगभावे तुरगत्वान्न स गैरित्याद्यनुमानपूर्वकव्यवहारविलयप्रसङ्ग इति । तटपि न । घकाश्चित्परस्यरं परिहरन्त्य: ऋ विटपि न समाविशन्ति काश्चितु जातय: वा चित्परिहरन्ति व चित्समाविशन्ति च । समावेशश्च कियत्स्वेव देहादिष्विति निश्चित्य गेात्वादावप्युक्तरीत्येोरेरकामाणादिभ्य परिच्छिद्य प्रवृत्युपपत्तेः । अपि चायमच प्रमाणार्थः । पृथिवीत्वजलत्वे नेकच समाविशत्त: परस्परपरिहारित्वाद् गेत्वाश्वत्ववदिति । तच परस्परेति पृथिवीत्वसलिलत्वविवदतायां साधनविकलेा दृष्टान्त । न हि गत्वाश्वत्वे