पृष्ठम्:वेदान्तकल्पतरुः.pdf/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४२
वेदान्तकल्पतरौ [त्र्प्र. २ पा.१ त्र्प्रधि.१
 

त्विहेत्यर्थः । अनग्निषु द्युलेाकादिष्वग्नित्वस्यानाहुतित्वस्योपचारें निमित्त ५२३ , , माह इह हीति । यदि शरीरोत्पत्यक्स्यामाहुतिजां पञ्चाहुतित्वेन प्रवि भञ्जय तदाधारेष दलेलाकादिष्वग्नित्वसंपादनं विधीयते कथं ताहापः पुरुषवचस इति प्रश्ने आहुताव्यशब्दः कथं वा प्रतिवचने श्रद्धां जुहुतीति ऋग्रद्धाशब्टः अत आह श्रत्र स्नायमित्यादिना । प्रद्धापूर्वे हुते इत्य न्वयः । धच्यमाणरुपक्रसिद्धार्थमाह श्राहवनीयाग्नीति । पञ्जाग्निविद्या युतिमुदाहृत्य व्याचष्ट असैा वावेत्यादिना । आदित्यकार्यत्वान्नेति । मिटूपादित्यकार्यत्वादहरचैि:ग्रसिद्धस्या : समित्कार्यत्वादित्यर्थः । अधिदेवं यजमानप्राणा इत्यन्वयः । तन्निद्वैिशति श्रग्न्यादिरूपा इति । हाटुनयेा विस्फुलिङ्गा इति श्रुतिं व्याचष्ट गर्जितमिति । अग्निरूपा इत्यन्यादिरुपा इति द्रष्टव्यम् । स्वर्गे प्रारब्धो देह: सेमे । राजा । यद्यपि ग्रद्धा साम इत्यादिराहुतिभेद: यूयते तथापि जीवस्य भूतपरिष्वङ्ग सिद्धार्थमाप एव तत्तदाकारपरिणत्तास्तथा तथा निद्रिश्यन्तइत्याह श्रद्धा ख्या इति । प्रगे इति । प्रभाते इत्यर्थ । स्वरुपाभावमुपशममाश ड्राह प्रसन्नानामिति । ओच शब्दश्रवणायै दि तु विप्रकीर्णमिव । उय मन्त्रणां संकेत: । प्रत्यन्तरवशेनाह लेामानि वेति । तानि च गाहानि धूमेो ऽचैिर्जन्यत्वादित्यर्थः । सुखल्वविस्फुलिङ्गहेतुत्वाद् याम्यकर्मणे। ऽङ्गा रत्वम् । अप्समवायित्वाङ्गर्भस्येति शेषः । अयुत्तत्वादिति सूचार्थमिह वाश्रित्य पञ्चाग्निदर्शनमुच्यते । तच दक्षिणमार्ग तदद्यइमे ग्रामइष्टाद्युपासते धूममभिसंभवन्ति इत्युपक्रम्य एष सेोमेो राजेति चन्द्रलेऋग्राः पुरुषे निष्ट्रिष्ट: पञ्चाग्निविद्यायामपि स्वगं लेकेि सेमे राजा भवतीति स एव निद्वैिश्यते । सामराजप्रतिसाम्यात्स्वर्गाख्यस्थानसाम्याचेत्याह तथापीष्ठा दिकारिणामितेि । श्रद्धां जुहूर्तीत्यचापार्मिष्टादिकारिभिरन्वयमुका यष ५२६ । १८ सेमेो राजेत्यच कर्तृणां श्रद्धावाक्यावगताभिरद्भिः परिष्वङ्गमाह तथा हि या एवेति । अन्त्याहुत्यपेक्षया द्वितीया श्रद्धाहुत्ति : । अथ वा पर्जन्याग्ने। द्वितीये द्वितीयस्यामाहुतै। हे।त्तव्यायां सेमभावं गता इत्यर्थः । अस्मि न्य प्रत्यवरोहसाम्यं वाक्यद्वये दर्शितम् । तथा हि । पञ्चाग्निविदद्यायां