पृष्ठम्:वेदान्तकल्पतरुः.pdf/३९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३८
वेदान्तकल्पतरौ [त्र्प्र. २ पा.४ त्र्प्रधि.८-९
 

बभूव तत्प उभयचायमेव वक्तव्यस्तया च पुनस्रुक्तिरित्यभिप्रायः । किं चास्यां व्याख्यायां ताइपदेशादित्यचत्यस्त छ.ब्दस्तत्वान्तराणीति प्रतिज्ञागतमध्या वृत्त्यदायें परामृशेन साचाटुक्तमु । स्वव्याख्यायां त्वेकादशप्राणानामिन्द्रियत्वप्र तिज्ञानादिन्ट्रयपदार्थमनन्तरोक्तं परामृशतीति लाभमाह तच्छब्दस्य चेति ।

नन्विन्द्रियशब्दश्चबुरादिषु रूढः कथं प्राणे वत्स्यैतीत्यत आह इन्द्र स्येति । जीवभावमापन्नस्येत्यर्थः । स्मरति स्म हि भगवानु पाणिनि: इन्ट्रिय मिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रस्तष्ठमिन्द्रजुष्टमिन्द्रदत्तमिति वेति । इन्द्रशब्दात् षष्ठी समर्थालिङ्गमित्येत्.स्मन्नर्थे चप्रत्यये भवति । यस्यायनादिसूचेण इयादेश: । चकारश्चित्त इत्यन्तोदात्ता: । अस्मादेव तृतीयासमर्यादिन्द्रेण दृष्टमित्याद्यर्थ प्रत्यये। येाज्य: । अत एव रुदैठा सत्यां व्युत्पतिशझैव नास्तीति केशवेक्तमसा थु । स्मृतिदर्शनात् शङ्केपपत्तेरिति । भैतिकमित्युक्ते देहस्यार्षीन्द्रियत्वं स्या दितौन्द्रलिङ्गत्वोक्ति: । न हि सुषुप्रै देहमाचम् इन्द्रमनुमापयति । यदि प्राणा न स्याट् इन्द्रत्निङ्गत्वमज्ञानादेरप्यस्तीति भेतिकग्रहणम् । इन्द्रियत्वजातिव्य ज्जक्रमा देहाऽधिष्टानत्वे इति । तद्रोलकेषु देहशब्दः । तस्माद्भढेरिति । रुळस्यैवेन्ट्रियशब्दस्य स्वरसिद्धार्थे पाणिनिव्र्युत्पत्तिमन्वशाद'त एव चानिय मप्रदर्शनम् । व्युत्पन्नेषु पाचक्रादिषु नियते । ऽवयवार्थ: । रूढानां पुन: शब्दानां यथा कथंचित्परिकल्पितेनाप्यवयवायेन व्युत्पत्तिः क्रियतइति। भाष्यकारीय 3 । १४ त्विति । द्वे इमे अधिकरणे इत्यर्थः । स्त्रेष्विति । बहुवचनं सूचद्वयग् तपदाभिप्रायम् । एवं चादद्यसूषि एव् यद्भाष्यकारैरिन्द्रियाणां प्राणवृत्तित्वनिरसन मकारि तन्प्राचमयुक्रमित्युक्तं भवति । ननु टीकायां दुरुक्तिचिन्ता न युक्ता वा केि हि सा भवति । तर्हि वार्त्तिकत्वमस्तु न हि वार्तिकस्य शृङ्गमस्ति । अत एवानन्दमयाधिकरणे मान्त्रवणैिक सूचे आरम्भणाधिकरणे च भावे चाप लव्थे रितिसूचभाप्यमनपेत्य व्याख्यां चकार| ॥


भवतीति नास्ति ३ पु $ यो- सू- अ- २ पा- ९ सू. १५ । श्रेष्ठात् १७ भेदश्रुतेः ‘८-वैलक्षण्यात् ॥ १९ ॥