पृष्ठम्:वेदान्तकल्पतरुः.pdf/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३११
मातरिश्वव्याख्यानाधिकरणम् ।

श्रुतिममन्यमानं प्रत्याह उपपादितं चेति । भाष्ये आत्मसमर्थनमात्मन ७४७ । ० एवाकाशाद्युपादानत्वसमर्थनार्थम् अन्यथा प्रकृत्ताऽसंगतेरित्यभिप्रेत्याह आत्मवादे चेति । श्रात्मत्वादेवेति । प्रत्यगात्मनेा निराकरणश ङ्काऽनुपपत्तिरित्येतट्राष्यमात्मत्वादेवापादानत्वाद्वेवेति व्याख्येयमित्यर्थ । तदर्थमात्मन उपादानत्वं समर्थयते एतदुक्तमिति । वियदादेर्भावकार्य त्वात्सेापादानत्वं तटुपादानस्य च श्रुतावात्मत्वं सिंट्टमित्यर्थः । प्रकृति प्रत्ययाभ्यामिति । ज्ञा इति धात्वंश: प्रकृति : । तव्य इति प्रत्ययः । ज्ञानविशिष्टस्य ज्ञेयस्यान्यथाभावेोक्तिर्विशेषणभत्तज्ञाने ऽपि द्रष्टव्येत्यर्थः । तीरावयवानां दध्युपादानत्वाट्टष्टान्तः साध्यसम इत्याशङ्कयाह तत्र नाव यवानामिति । उपात्तं सिटम । न हिँ दथिभावसमये तीरं नश्यति यतस्तदवयवानामारम्भकत्वं कल्पयेतेत्यर्थ । ननु दध्यनेक्रेपाटानं कार्य ट्रव्यत्वात् पटवद् इत्यनुर्मीयतां तचाह यथेति । यथा भवत्तां तीरे नष्ट क्षीरारम्भत्र परमाणैो दध्यारम्भाय दतीर"रसादिव्यतिरेकेणापरे रसादय उद यन्ते तेषां चैकारभ्यत्वमेवं दथे। ऽपि किं न स्यात् त्स्यापि टुग्धसंस्था नमाचत्वेन गुणवद्द्रव्यान्तरत्वाऽनभ्युपगमादिति भावः ॥

४७५ । २0
एतेन मातरिश्वा व्याख्यातः ॥ ८ ॥

संगतिमाह यदीति । पूर्वाधिकरणे हि ब्रह्मण्यद्वतीयत्वप्रतिज्ञा न गैर्णी गकाऽद्वितीयैवशब्देरस्या अभ्यासादित्युक्तं तट्टायुनित्यत्वमपि नापेतिक्रमभ्यस्यमानत्वादित्यर्थः । अन्तरिक्षसहित्वाय्वनुत्पतिघादिवाक्यमा चोदाङ्कत्तावन्तरिक्तोत्पतेः पूर्वचोदाहृतेर्वायुनित्यत्वोक्तिरप्यैपचारिकीति शङ्का स्यात्तां परिहरति पवनस्य विशेषेणेति । मदका ऽन्तरितमित्यर्थः । चेनेति । चकारेणेत्यर्थः । तदुपपादनार्थत्वाच्चेति । बृहदारण्यके खल्व नेन ह्येतत्सर्वं वदेत्यात्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञातं वायुश्चान्तरिंद मित्यादिवाक्यं चात्मकायेवाय्वादिप्रदर्शनेन त्टुपपादकमित्यर्थः । प्रधानेना


क्षीरे इति १ पु. प्रा + अत्र प्रथमं वियदधिक्ररणं पूर्णम् । तत्र सूत्राणिा ७-न वियदश्रुतेः १ अस्ति तु २ गैण्यसंभवात् ३ शब्दाच्च 8 स्याच्चैकस्य ब्रह्मशब्द्रवस् ५ प्रतिज्ञाहानिरव्य तिरेक्राच्छब्देभ्यः ६ यावद्विकारं तु विभागे ने कधत् १० ।।