पृष्ठम्:वेदान्तकल्पतरुः.pdf/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९५
त्र्प्रात्मनः स्वतःप्रकाशत्वोपपादनम् ।

परिस्फुरेदपरिस्फुरणे च कथमनुमानमुदयेत । एवं सिद्धे ऽस्य दैौर्बल्ये स्वप्र काशत्वसाधनीयदेषामनुमामाह कालार्तौत्त्वसिटुये तथा हीत्यादिना । ४५० । ४ अनागन्तुकप्रकाश इति प्रतिज्ञा । आगन्तुकः स्वविषयी अर्थात् प्रकाश इति लभ्यते । स यस्य नास्ति स चासैसा प्रकाशश्च त्तत्वे सतीत्यर्थः । अनेना ऽज्ञे यत्वे सति भासमानत्वं स्वप्रकाशत्वमिति निरूक्तम् । भासमानत्वं च व्यावहारिकबाधविधुरं भासतइति शब्दलदयत्वं न भानविषयत्वमिति न व्याघात: । न च वेदान्तज्ञेयत्वविरोध: । निरुपाधेरज्ञेयत्वाद्वेदान्तजन्य वृत्युपाधैि। तञ्जज्ञेयत्वमर्पति द्युक्त तत्र प्रस्मर्तव्यम् । अत एव स्वप्रकाश स्यानुमानज्ञेयत्वविरोध इति निरस्तम् । अनुमितेरेव ज्ञेयत्वोपाधियत्वानित्य साक्षात्कारता ऽनागन्तुकप्रक्राशत्वे हेतु न तु इन् ियजप्रतीतित्वादि तच्च संविदः स्वतस्तदन्यस्य तदध्यासात् त्समर्थनार्थमसंदिग्धाविपरीतस्येत्युक्तम्। असंदिग्धाऽविपर्यस्तत्वमुपपादयति तथा हेि प्रमातेत्यादिना । संदिहाने ऽप्यन्यदिति शेष । एवं सर्वच । दसंदिग्धत्वाद्यतिरेके घटवत् । न चाप्रसिद्धविशेषणत्वम् । अयं घट एतद न्यज्ञेयत्वरहित्तभासमानान्यः द्रव्यत्वाट् घटवदित्ति तत्सिद्धेरिति । विपचे टण्डमाह न चैतदिति । यदि नित्यसाक्षात्कारत्वमात्मनेा न स्यात्तर्हि कदा चिदात्मनि संदेहः स्यादित्यर्थः । स्यादेत्तदात्मविपया संविदुदेत्येवेत्ति तचाह अनवस्थेति । उक्तोन क्रमेणेति । न क्रिया त्या व्याप्यते किं तु कचैत्यने नेत्यर्थः । अनेन विज्ञानं व्यतिरिक्तग्राह्यां ग्राह्यत्वादिति पूर्वेक्ताऽनुमानस्य विपक्षे दण्ड उच्यते । उक्तक्रमं स्फोरयति न फलस्येति । नार्थे इति । नार्थ ऽपि विप्रतिपत्ति: । तस्य त्वन्मते ऽपि मिथ्यात्वादित्यर्थ ।

स्वावदित्ययं दृष्टान्तः साश्रयविकलः स्यादिति ये॥जना । अभ्यपेत्य स्वप्रत्ययस्य निरालम्बनत्वं जायत्प्रत्ययस्य तन्निरस्यति विद्यतएव तु तस्यापि प्रातीत्तिकमालम्बनम् । एवं तावत् स्तम्भादिप्रत्यये। निरालम्बन प्रत्ययत्वात्स्वप्रप्रत्ययवदित्यनुमानस्य बाध्यत्वेन सेोपाधिकत्वमुक्तम् । न च साधनव्या:ि सति प्रमातरि जायत्प्रत्यये बाधविरहस्य प्रमित्तत्वे न साधन व्यायनुमानस्यात्तीत्तकालत्वात् । संप्रति प्रमाणाऽजन्यत्वेनापि सेोपाधिकत्व । १) ॥ २१