पृष्ठम्:वेदान्तकल्पतरुः.pdf/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९३
सुगतमतनिरासः ।

अत्यन्तविस्ट्रामित्यत: प्रात नभाष्येण प्रतिबन्दीरुरूपा भूमिरचना क्रियते त्याउक्त: ! विज्ञानस्य स्वव्यतिरिक्तार्थविषयत्वे कुत्तस्तस्यान्येन ग्राह्यत्वापति तुत्रैटप्रक्राशमानस्याप्यर्थबेथकत्वसम्भवादतश्चोद्यानुपपत्तिमाशङ्का चेा- ४४८ । दयतीति । श्रमत्यचेतापलम्भस्येति । यद्यप्रत्यक्ष उल्लम्भ: स्यात्तर्हि चतुध इव तस्यार्थदृष्टिरजन्या स्यात् सा च न सिध्यति । तस्या अप्यन्य २६३ इष्यते एवमुपलम्भमपि प्रत्यक्षयितुमुयलम्भान्तरमेष्टव्यं त्च कुते नाकाङ्का ऋत्त आह सत्यमिति । विज्ञानग्रहमाचएवास्माभि: स्वीकृते विज्ञान साक्षिण: विज्ञानविषयग्रहणान्तराक्राङ्गानुत्यादादिति भाध्यार्थः । अनङ्ग क्रियमाणं दर्शयति न त्विति । तत्प्रत्यक्त्वाय तस्योपलम्भस्य प्रत्य चतुत्वायेत्यर्थः । स्वप्रक्राशसातिणि अन्त:करणप्रतिबिम्बिते सत्यन्त:करण परिणामस्य भास्वरस्य स्वत एव सादिप्रतिबिम्बाधारतया सिद्धिसम्भवात्र तर्हनुभव उदिते ऽपि कदा चिन्न प्रकाशेत न चैवम् । अता नित्यसादयनु भवसिद्टु इत्याह न ह्यस्ति संभव इति । प्रमातुः साक्षिण: । न चानु व्यवसायादनुभवप्रत्यदत्ता । तस्याप्यप्रत्यक्तस्यानुभवसिद्धन्वायेगादनुभवा न्तरत: प्रत्यक्षत्वे ऽनवस्याया उक्तत्वादिति । न केवलमनुभवे एवानुभवेि तुव्याग्रात्रनुभवान्तरानयेदवा किं तु क्रियामाचमेव कचे क्रियान्तरमन्तरेण व्याप्यत्तइत्या यथा छेत्तेति । मा भूञ् ज्ञानविपयज्ञानपरिणामान्तरापे इत्या ऽनवस्या सातिणस्तु साच्यन्तराग्रितप्रमायेच्तया ऽनवस्था स्यादित्या शङ्क स्वप्रकाशत्वात्रेत्याह न च प्रमातरीति । अनेन सातिविषयग्रहणा- ४४s । १५ काङ्गानुत्पादादित्येवमपि पूर्वभाष्यं व्याख्यातम् ।

ननु साक्षिणं प्रति प्रत्ययस्योपलभ्यत्वे तद्वियय उपलम्भो ऽन्यो वाच्य: तस्य प्राक निरासात्त पर्वापरविरोध इति भ्रममपनयत्ति प्राह्यत्वं


उपलभ्यत्वेनेति २-३ पुः पा• । १०