पृष्ठम्:वेदान्तकल्पतरुः.pdf/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८५
त्र्प्रभाषाधिकरणाम् ।वैभाषिकमतखण्डनम् ।

गम्माचं ज्ञेयाद्याकाराणां परिकल्पितं ज्ञेयादिरुपत्वं बुद्धेर्वास्तवमेव । ननु नीलाद्याकारं विज्ञानम् इत्यनुमाने वेदान्तिनां सिद्धसाधनं ब्रह्मणे। विज्ञाना त्मकस्य नीलादद्यात्मकत्वाद् अन्यथा तदद्वैत्ताऽसिद्धेरत आह एव चेति । बेट्टा हि वित्तर्विज्ञानस्यान्तरं नीलादिरूपमाचक्षते न वयमित्यर्थः । बुट्टा परिकल्पित्तं ज्ञेयादिविभागमुपपादयति तथा हीति । श्रसत्याकारेति । ४३८ । । आकारस्यासत्यत्वं बाह्यरुपेणाऽसत्येनाऽन्तररुपेण सत्येनाकारेण युक्तमित्य थै: । ननु बाह्यार्थसत्यत्वे प्रमाणादय: सत्याः सिध्यन्ति किं कल्पित्तत्वेनेत्या शङ्कय तन्मते प्रमेयविभाग: सत्ये उपलभ्येतापि प्रमाणफलविभागस्तावन्मिथ्या तथा चार्थात्प्रमेयमिष्यात्वमापत्स्यनइत्यभिप्रेत्याह बाह्यवादिनेारपीति । वैभाषिकमते प्रमाणफलविभागस्य कल्पित्तत्वमुपपादयति भिन्नाधिकर एणत्चे हीति । प्रमाणं हि करणं * प्रमिति: फलं तये॥र्भिन्नाधिकरणत्वे क्रर णफलभावे न स्यात् । करणफलभाव एकाधिकरणयेोरेवेत्यच दृष्टान्तमाह न हीति । यद्यपि परशुः स्वावयवेयु समवेतेो द्वैधीभावस्तु खदिरे तथापि व्यापाराविष्टकरणीभूतः परशुः संयेगेन खदिराधिकरण इति करणफल्नयेरै काधिकरण्यम् । भवतु प्रमाणफलयेारेक्राधिकरणता तावत्ता कथं तद्विभागस्य कल्पितत्वसिटिरत आह कथं चेति । यदि ज्ञानस्थे एव प्रमाणफलेन भव तस्तह्यत्र तदैकाधिकरण्यं भवति इत्रया कथं भवतीत्यथै: । ननु भवेत्तां ज्ञानस्थे एव प्रमाणाफलेने ऽते। वा किं जातमत्त प्राह न च ज्ञानं स्वलत्रण मिति । न तावत्त कण्डे बदरवञ्ज ज्ञाने प्रमाणफलयेरवस्थानसम्भत्र ज्ञानस्यासंयेोगित्वात् तादात्म्येन तु स्यादवस्थानं न च वस्तुतेो भिन्नाभ्या मेकस्यैक्रये॥पपतिस्तत्त: काल्पनिक: प्रमाणफन्नभेद इत्यर्थः । तमेव दर्शयति तदेवेति । अज्ञानव्यावृत्यात्मकाऽपेहरुपेण कल्पिते। ज्ञानत्वसामान्यरू येांशे यस्य तत्तथेक्तिम् । अशक्तिव्यावृत्तिरुयेण कल्पिता विज्ञानस्यान्मानं स्वमतात्मानमथै प्रति च या प्रक्राशनशक्ति: सेांशे यस्य तद्विज्ञानं तया । तच्च प्रमाणमित्यर्थः । वैभाषिक्रस्य बाह्येथैि: प्रत्यवत: संचान्तिकस्य ज्ञानगत्ता


एवमिति

। ११