पृष्ठम्:वेदान्तकल्पतरुः.pdf/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७९
बौद्धमतनिराकरणाम् ।

यैतानि कारणानि । अत एव वित्ताभिज्ञहेतुजत्वम् । उत्तरक्षणात्यत्किाले पूर्वेक्षणस्थितावपि न स्यायित्वं सिध्यति एकदतणे ऽप्युभयसम्भवाद् उत्तरवणस्तु द्वितीयक्षणे ! भवत्वित्याशङ्काह उत्पत्तिरिति । भूतित्तत्कर्च रभेदेापगमादुत्तरभावदतणतटुत्पत्ती अभिन्ने तथा च पूर्वक्षणस्योत्तरवणं यावदवस्थितै। स्यायित्वमित्यर्थः ।

प्रतिशब्दः प्रातिलेम्याथै: संख्याशब्टेो बुद्धिवचन इति व्याचष्ट भावेति । प्रतीपा विरोधनी । नन्वन्त्यसन्तानिने न फल्नानारम्भकत्वं यते। ४२७ । । ऽसत्त्वापत्ति: । न च फलारम्भे सन्तानाऽनुच्छेद । न हेि हेतुफलभावमार्च सन्तानः किं तु सजातीयानां हेतुफलभावस्तच विशुटुविजातीयदवणेत्यत्तावपि सजातीयहेतुफलभावरूपसन्तानेा निवर्तत इत्याशङ्कयाह न च सभागा नामिति । हेतुमाह तथा सतीति । सादृश्यं हिँ सन्तानिनां ज्ञानानां तुल्य जातीयविषयत्वेन विषयाणां च तुल्यजातीयत्वं केिमपरजात्या उत्त पर जात्या । नादद्यश्चैतसन्ताने ऽनुवर्तमाने एव रूपज्ञानसन्तानविरमे रसज्ञा नेदये सन्तानेाच्छेदाप्रसङ्गादित्युवा द्वितीयं टूषयति कथं चिदिति । सत्तया न सन्तानेच्छेद: स्यादित्यये । सन्तानगोचरौ निरोधैः भावगेचरौ वेत्ति वेि कल्यादां निरस्य द्वितीयं निरस्यति नापि भावगेोचराविति । भाष्यगत् निरन्वयनिरुयाख्यत्वपदयातुहेतुमद्भात्रमाह यत इति । अपरिशिष्यमाणम् पत्वं निरन्वयत्वमु असत्वं निरुपाख्यत्वम् । ननु यस्य घटादेर्विनाश: स नान्व यौ यस्य तु सामान्यस्यान्वयस्तन्न नश्यति तत्कथं सान्वयत्वं नाशस्याऽत आह यद्यदन्वयिरूपमिति याभावमङ्गीकृत्यानुमानादन्वयः समर्थित: इदानींप्रत्यदेणानुवृत्तिमाहू शक्यं ४३ । । त्विति । उदबिन्दावुपलत्नपतिते सिन्धा समुद्रे च तेयभावस्तायत्वसा मान्यं न भिद्यते तस्मादुदबिन्टेा विनष्ट ऽपि तस्य बिन्देा: सामान्यरुपेणाम्ब


निस्रत्र्य इति १-२ पुः पा

  • जातोयविषयस्वमिति १ पु• द्या