पृष्ठम्:वेदान्तकल्पतरुः.pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७०
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.३
 

४०७ । २१ भुनेयेर्विभ्वविभुनेास्त्वन्यतरस्याविभुन इत्यर्थः । तथा चाकाशेति । अच न थrयासंख्यम । सत्यपीति । शकतरस्य संबन्धिदेशत्वादेव न त्तये। संबन्धिभ्यामन्यटेशत्वमित्यर्थ । श्रात्मसंयेोगीति । आत्माग्रित्संयेागेन संयेार्गोत्यर्थः । तथा च न मूर्त्तत्वमुपाधिः स्यादात्मन्येव साध्याव्याः । तस्मादात्माप्रितसंयेोगे संयेोगित्वादमूर्त्तत्वाच्च । यथाश्रुते तु भवत्येवापा यचात्मसंयेोगित्वं तच मूर्त्तत्वमिति व्यापेरिति ! सङ्गित्वात् 'संयेागित्वा दित्यर्थः । संबन्धित्वमाचस्य गुणादे व्यभिचारात् । एतावानेव हेतु सुखबेाधायै तु मूर्त्तद्रव्यणहणम् । यद्यप्याकाशे आत्मसंयेोगे ऽस्ति विप्रति पतिस्तथापि न तस्य मूर्नसंयेोगे ऽस्तीति । अभ्युपेत्यायेि वर्णितामयुत्तसिद्धिं देषान्तरमाह पृथगाश्रयाश्रितत्वमित्यादिना । स्यादेतत् । न तादा त्म्यप्रत्ययेपपादकः समवायः किं तु सामानाधिकरण्यप्रत्ययविषय एवेति नेत्याह न च प्रत्यक्ष इति । ननु शुक्रत्वमित्यादित्वतलादिभिर्निष्कृष्टो गुणे ऽभिर्थीयते । शुक्रशब्दस्तु द्रव्यनिलीनगुणवाची लक्षयति द्रव्यमते। लाक्षणिकं सामानाधिकरण्यं तत्तः कथं द्रव्यगुणयेोरभेदप्रतिभानमत आह ४०८ । १६ न चेति । शब्दो हि व्यवहारे लावणिकः स्याद् न प्रत्यक्प्रत्यय इत्य थै: । अभेदप्रत्ययस्य भ्रमत्वं भेदयाहिप्रमाणाद्भवति तच्च लक्षणरुपमनुमा नम् द्रव्यं गुणादिभ्यो भिद्यते समवायिकारणत्वादित्यादि तच थर्मिया काप्रत्यक्षविरोधादाभास इत्याह न चायमितेि । तस्य भ्रान्तित्वे सर्वा भावप्रसङ्गादाश्रयासिद्धिः । प्रमाणत्वे चाभेदविषयेण तेन विरोधादनुमाने। त्यानाऽसंभव इत्यर्थः । ननु संबन्धिन्यसति समवाये न भवत्तौति कथम् उत्यतिर्हि समवाय उत्पत्तिश्चासत्येव कार्यं भवति इतरथा तद्वैय थाटत आह न च कारणासमवायादनन्येति । अन्येति वा पाठ: । तच च न कारणसमवायादन्योत्यति: किं तूत्पत्तिरेव समवाय इति पूर्वप क्षिण एव ग्रन्थ: । एवं हि सत्तीत्यारभ्य सिद्धान्त : । नित्यसमवायस्योत्य तित्वे कार्येत्यत्यथै कारणवेयध्यै चेतह्मनित्यो ऽस्तु तचाह उत्पत्तौ चेति । अथ समवायादन्या कार्यस्योत्पत्तिस्त्यत्रस्य च समवायस्तचाह ४०९ । १५ सिद्धयेोस्त्विति । ननु सिद्धयेोरपि संबन्धिभ्यामन्यदेशत्वाभावादिभिरयु तसिद्धिः स्यादिति नेत्याह न चान्येति । एतेनेति । यत्तसिद्धाभावाद