पृष्ठम्:वेदान्तकल्पतरुः.pdf/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५८
वेदान्तकल्पतरौ [त्र्प्र. २ पा.२ त्र्प्रधि.१-२
 

र्शनासामञ्जस्यं निषेधति नेति । किं वस्तुतस्तप्यतापकविभागानुपपत्तिरुच्यते व्यवहारते वा आदद्ये इष्टप्रसङ्ग इत्याह एकत्वादेवेति । उपात्तं भाष्यं व्याख्याति यत इति । द्वितीये नानुपपतिव्र्यवहारते भेद :स्वीकारादित्याह तस्मादिति । परोक्तदेषानुवाद एव भाष्ये भाति न दूषणमित्याशङ्का ३१ । २० ध्याहारेणेष्टप्रसङ्गकथनपरतां स्फेटयत् िइ इत्यस्मदिति । यदि भ्रान्त्वं २५८ त्वयापीति भाष्यं तद् व्याचष्ट सांख्येापि हीति । ब्रवाणेो ऽपीत्यन्वयः । सत्त्वं बुट्टिगत: सत्त्वगुणः । दशेितेा विषये यस्य पंस: स त्या समस्य भावस्तत्वं तत् इति । अविभागापतिस्तर्हि तोरवत्सत्येति तन्निमित्ता तृ:ि पुंसः सत्या स्यादत्त प्राह तदविभागापतिश्चेति । अविवेकेा ह्यवि भाग 'इति नित्यत्वाभ्युपगमाञ्च तापक्रस्येति भाष्यमुपात्तम् । श्रनिर्मेत् प्रसङ्ग इति तस्यार्तीतानन्तरपदानुपङ्गेण व्याख्या । न दृश्यते ऽनेन पुरुषत्व मिति प्रदर्शनं त्तम: । तस्य त्पहेितुत्वमुपपादयति न तावदित्यादिना । तमस: तस्य निवृत्ययेगात् परस्य तन्निमित्तत्तयेरनाश उक्त: 1 सिद्धान्ते त्वविदद्याया अवस्तुतस्तपित्तेर्विद्यया निवृत्तमचेतापपत्तिमाह यथा ह्रीतेि । सांख्यस्य त्विति तुशब्देा नशब्दसमानार्थ: ॥

३९५ । १५
महद्दीर्घवद्वा स्वपरिमण्डलाभ्याम् ॥ ११ ॥

यद्यप्यस्य स्वपच्चदेोपपरिहारस्य स्मृतिपादे एव सङ्गतिस्तथापि यदि प्र धानगुणानन्वयाज्जगन्न तत्प्रकृतिक तडैि ब्रह्मविशेषगुणानन्वयान्न तदुपादान कम् इत्यवान्तरसङ्गतिलेाभादिह लिखितः । त्त्वज्ञानप्रधानस्यास्य शा स्त्रस्य परमत्तनिरासपरत्वाभावानिराकृतेो निराकतव्य इति च भाष्यनिट्टशा येगमाशङ्कयाह यथैवैति । ॐात्तब्रह्ममधीसिटौ तन्निरास इत्यर्थः । एतेने


+ इत्यर्थ इति २ पुः पाः । अत्र प्रथमम् अनुमानाधिकरणं रचनानुपपत्यधिकरणं वा यूर्णम् । तत्र सूत्राणि १० वस्यितेश्चानपेक्षत्वात् ४ अन्यत्राभावाच्च न तृणादिवत् ५ अभ्युपगमे ऽप्यर्थाभा धात् ६ पुरुषाश्मवदिति चेत्यापि ० अङ्गित्वानुपपत्तेश्च ८ अन्यथानुमितै च